SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे अद्भुभागविभक्तकुम्भपरिमाणकैः तदर्बोच्चत्वप्रमाणैः-प्रथममुक्तादामप्रमाणापेक्षया अझैच्चत्वप्रमाणयुक्तैः मुक्तादामभिः सर्वतः-सर्वासु दिक्षु, समन्तात् सर्वासु विदिक्षु सामस्त्येन संपरिक्षिप्त परवेष्टितम् । तानि खलु दामानि तपनीयलम्बूपकाणि तपनीयानि-तपनीयमयानि सुवर्णमयानि लम्बूषकाणि-देशविशेष प्रसिद्धानि कुन्दुकाकाराणि आभरणानि तानि सन्ति येषां तानि तथा, सुवर्णप्रतरकमण्डिताग्राणि-सुवर्णप्रतरकैः स्वर्णपत्रैः मण्डित-शोभितम् अग्रम्-अग्रभागो येषां तानि तथा, तथा-नानामणिरत्नविविधहारार्द्धहारोपशोभितसमुदायानिनानामणिरत्नानाम्-अनेकप्रकाराणां मणीनां रत्नानां च ये विविधाः अनेकप्रकाराःहाराः-अष्टादशसरिकाः, अर्द्धहाराः-नवसरिकाश्च तैरुपशोभितः अलङ्कृतः समुदायः-समूहो येषां तानि तथा, तथा ईषत्-किश्चित् अन्योन्यमसम्प्राप्तानिपरस्पर-मसंलग्नानि, तथा पूर्वापरदक्षिणोत्तराऽऽगतः पूर्वपश्चिमदक्षिणोत्तरदिशाभ्य आगतैः वातैः – वायुभिः मन्द मन्द-शनैः शनै एजमानानि २ पुनः पुनः कम्पमानानि, तथा-प्रलम्बमानानि २ इतस्ततो मनाक चलनेन चलायमानानि । विभक्तकुंभपरिमाणवाली, एवं प्रथम मुक्तादाम प्रमाणकी अपेक्षा आधी ऊंचाई रूपप्रमाणवाली मुक्तामालाओंसे सब दिशाओंकी ओर एवं विदिशाओंकी ओर परिवेष्टित किया गया, यह मुक्तादाम सुवर्णमयलम्बूषकों से देशविशेषप्रसिद्ध बन्धुकारवाले आवरणोंसे-युक्त था, तथा सुवर्णके पत्रोंसे मण्डित अग्रभाग वाला था. यह सब मुक्तादामसमूह अनेक प्रकारके मणियों एवं रत्नोंके विविध हारोंसे-अठारह लरवाले हारोंसे, एवं अर्द्धहारोंसे-नौ लरवाले हारोंसे, उपशोभित था. परस्परमें असंलग्न था. पूर्व, अपर, दक्षिण, उत्तर इन चारों दिशाओं से आते हुए वायु धीरे २ बार २ कंपित होता रहता था. अतः મુક્તાદામ બીજી ચાર અર્ધ કુંભિકા અર્ધ કુંભપરિમાણ વાળી અને પહેલી મુક્તાદામ (મોતીની માળા) કરતાં પ્રમાણમાં અર્ધી ઉંચાઈ પ્રમાણ વાળી મતીઓની માળાઓથી ચારે દિશાઓ તરફથી અને વિદિશાઓ તરફથી પરિવેષ્ટિત કરવામાં આવી હતી. આ મોતીઓની માળા સેનાના સંબૂષકથી-દેશવિશેષ પ્રસિદ્ધ-કંદકના આકાર જેવાં આભરણેથી યુક્ત હતી તેમજ સુવર્ણ પત્રોની જેને અગ્રભાગ મંડિત છે એવી હતી. આ સર્વે મુક્તાદોમ સમૂહ અનેક જાતના મણિઓ અને રતનેના વિવિધ હારોથી, ચઢાર સેરવાળા હારોથી અને અદ્ધ હારોથી, નવ સેર વાળા હારોથી, ઉપ શોભિત હતો. એક બીજાથી દૂર દૂર એટલે કે અસંલગ્ન હતા. પૂર્વ, અપર (પશ્ચિમ) દક્ષિણ ઉત્તર આ ચારે દિશાઓ તરફથી વહેતા પવનથી તે ધીમે ધીમે સતત કંપિત થતું રહેતું હતું. એથી આમ તેમ ચલિત થતે રહેતે શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy