SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १८६ राजप्रश्नीयसूत्रे मनोहरेण कर्णमनोनिवृतिकरेण शब्देन तान् प्रदेशान् सर्वतःसमन्तात् आपूरयन्ति २ श्रिया अतीव २ उपशोभमानानि तिष्ठन्ति । ततः खलु स आभियोगिको देवस्तस्य सिंहासनस्य अपरोत्तरे उत्तर पौरत्ये अत्र खलु सूर्याभस्य देवस्य चतसृणां सामानिकसाहस्त्राणां चतस्रो भद्रासनसाहस्रीविकरोति. तस्य खलु सिंहासनस्य पौरस्त्ये अत्र खलु सूर्याभस्य देवस्य चतसृणामग्रमहिषीणां चतस्रो भद्रासनसाहस्री विकरोति, तस्य सव्वओ समंता आपूरेमाणा २ सिरीए अईव २ उपसोभेमाणा २ चिट्ठति ) ये सब मालाएँ आपसमें एक दूसरीसे कुछ २ दूर थीं. तथा पूर्व, अपर, दक्षिण एवं उत्तर इन चारों दिशाओंसे आगत वायु द्वारा मन्द २ रूपसे धीरे २ बार २ कंपित की जा रही थीं. इसलिये ये थोडी सी इधर उधर चलायमान होती रहती थी इस कारण परस्परमें संपर्क हो जानेसे पुनः पुनः ये वाचालित शब्दायमान हो उठती थीं, इससे उस यानविमान आसन्न प्रदेशों को उनका उदार मनोज्ञ, मनोहर एवं कर्ण मनको शान्तिप्रदान करनेवाला शब्द सब और से समस्त दिशाओंमें व्याप्त किये हुए था-इस तरहकी ये मुक्तामालाएँ अपनी शोभासे बहुत २ शोभित हो रही थीं । ___ (तएणं से आभियोगिए देवे तस्स सीहासणस्स अवरुत्तरे णं उत्तरपुरत्थिमेणं सरियाभस्स देवस्स चउण्डं सामाणियसाहस्सीणं चत्तारि भद्दासणसाहस्सीओ विउव्वइ) इसके बाद उस आभियोगिक देवने उस सिंहासन के वायव्यकोने में एवं ईशानकोने में सूर्याभदेव के चारहजार सामानिक ते पएसे सव्वओ समंता आपूरेमाणा २ सिरीए अईव २ उवसोभेमाणा २ चिटुति ) આ સર્વે માળાઓ એક બીજાએથી ડી ડી દૂર હતી, તેમજ પૂર્વ, અપર દક્ષિણ અને આ ચારે દિશાઓથી વહેતા પવનથી ધીમે ધીમે વારંવાર હાલી રહી હતી. એથી તે થોડી થોડી આમ તેમ ચલિત રહેતી હતી. આ કારણથી એકબીજાની અથડામણથી વારંવાર વાચાલિત (શબ્દિત) થઈ જતી હતી. એથી તે ચાનવિમાનના નિકટ પ્રદેશને તે માળાઓને ઉદાર, મનેઝ, મનહર અને કાનને ગમ. શાંતિ આપનારે શબ્દ ચારે તરફથી બધી દિશાઓમાં વ્યાપ્ત કરેલો હતો આ પ્રમાણે તે મતિઓની માળાઓ પિતાની શોભાથી ખૂબ જ શોભિત થઈ રહી હતી. (तए णं आभियोगिए देवे तस्स सीहासणस अवरूत्तरेणं उत्तरपुरथिमेणं एत्थ णं सूरियाभस्स देवस्स चउण्णं सामाणियसाहस्सीणं चत्तारि भद्दासणसाहस्सीओ विउव्वइ ) त्या२ ५७ ते मालियोगि हेवे या२ M२ भद्रासनानी विए। શ્રી રાજપ્રશ્નીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy