SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सृ. २२ भगवद्वन्दनार्थ सूर्याभस्य गमनव्यवस्था खलु सिंहासनस्य दक्षिणपौरस्त्ये अत्र खलु सूर्याभस्य देवस्य आभ्यन्तरपरिषदष्टानां देवसाहस्रीणामष्ट भद्रसनसाहस्रीर्विकरोति, एवं दक्षिणे मध्यमपरिपदो दशानां देवसाहस्रीणां दश भद्रासनसाहस्रीर्विकरोति, दक्षिणपश्चिमे परिषदो द्वादशानां देवसाहस्रीणां द्वादशभद्रासन साहस्रीर्विकरोति, पश्चिमे सप्तानामनीकाधिपतीनां सप्त भद्रासनानि विकरोति । तस्य खलु सिंहासनस्य देवोंके लिये चारहजार भद्रासनोंकी विकुर्वणाकी ( तस्स णं सीहासणस्स पुरिथिमेणं एत्थणं सरियाभस्स देवस्स चउन्हें अग्गमहिसीणं सपरिवाराणं चत्तारी भासण साहसीओ विउच्चइ ) इसके बाद उसने उस सिंहासनकी पूर्वदिशा में सूर्याभदेवकी परिवार सहित चार अग्रमहिषियोंके लिये चारहजार भद्रासनों की विकुर्वणाकी ( तस्सणं सीहासणस्स दाहिणपुरित्थमेण एत्थणं सरियाभस्स देवस्स अभितर रिसाए अटुण्डं देवसाहस्सीणं अड्ड भदासणसाहस्सीओ faras ) इसके बाद उसने उस सिंहासन के अग्निकोने में सूर्याभदेवकी आभ्यन्तरपरिषद के आठ हजार देवोंके लिये आठ हजार भद्रासनोंकी विकुर्वणाकी ( एवं दाहिणेणं मज्झिमपरिसाए दसहं देवसाहस्सीणं, बारस भद्दासणसाहसीओ faras) इसी प्रकारसे उसने दक्षिण दिशा मध्यपरिषद के दशहजार देवोंके लिये दशहजार भद्रासनोंकी विकुर्वणाकी । नैऋत्य कोने में बाह्यपरिषदा के १२ हजार देवोंके लिये १२ हजार भद्रासनों की विकुर्वणाकी (पच्चत्थिमेणं सत्तहँ अणियाहिवईण, सत्तभदासणे विउच्चइ ) तथा पश्चिमदिशा में सात १८७ अ. ( तस्स णं सीहासणस्स पुरत्थिमेणं एत्थ णं सूरियाभस्स देवस्स चउन्हें अग्ग महिसणं सपरिवाराणं चत्तारि भद्दासणसाहस्सीओ विउव्वइ ) त्यार पछी ते सिंहाસનની પૂર્વ દિશામાં સૂર્યાભદેવની પરિવાર સહિત ચાર અગ્રમહિષીએ માટે ચાર इतर भद्रासनोनी विठुवा री ( तस्स णं सीहासणस्स दाहिणपुत्थिमेणं एत्थण सूर्याभस्स देवस्स अब्भितरपरिसाए अट्टहं देवसाहस्सीणं अट्ठ भद्दासणसाहस्सीओ विउव्वइ ) त्यार पछी ते सिंहासनना अनि अशुभां सूर्यालद्देवना माल्य तरि परिषहाना आई हुन्नर हेवाना भाटे आई ईन्तर भद्रासनोनी विदुर्वा री ( एवं दाहिणे णं मज्झमपरिसाए दसन्हं देवसाहस्सीणं बारस भद्दासणसाहस्सीओ विउव्वइ ) આ પ્રમાણે તેણે દક્ષિણ દિશામાં મધ્ય પરિષદાના દશ હજાર દેવેના માટે દશ હજાર ભદ્રાસનાની વિધ્રુણા કરી. નૈૠત્ય કાણમાં બાહ્ય પરિષદાના ૧૨ હજાર हेवाना भाटे १२ हुन्नर लद्रासेनानी विदुर्वा उरी. ( पञ्च्चत्थिमेण सत्तण्हं अणियाहिवईण सत्तभद्दास विउव्वइ ) तेभन पश्चिम दिशामां सात अनिष्ठाधिपतियाना શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy