SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. २२ भगवद्वन्दनार्थ सूर्याभस्य गमनव्यवस्था १८५ विकरोति । तत् खलु कुम्भिकं मुक्तादामं अन्यैश्चतुर्भिरर्द्धकुम्भिकैर्मुक्तादामभिः तदर्बोच्चत्वप्रमाणैः सर्वतः समन्तात् संपरिक्षिप्तम् । तानि खलु दामानि तपनीयलम्बूषकानि सुवर्णप्रतरकमण्डिताग्राणि नानामणिरत्नविविधहाराहारोपशोभितसमुदयानि ईषद् अन्योऽन्यमसंप्राप्तानि वातैः पूर्वापरदक्षिणोत्तरागतैः मन्दमन्दम् एजमानानि २ प्रलम्बमानानि २ प्रझंझायमानानि २ उदारेण मनोज्ञेन विकुर्वणा की (तस्सि च णं वयरामयसि अंकुसंसि कुंभिकं मुत्तादामं विउव्वइ) इसके बाद फिर उसने उस वज्रमय अंकुशके ऊपर कुंभपरिमाणक मुक्ताफल मालाकी विकुर्वणाकी (से णं कुभिक्के मुत्तादामे अन्नेहिं चउहिं अद्धकुभिक्केहिं मुत्तादामेहिं तदद्भुञ्चत्तप्पमाणेहिं सबओ समंता संपरिक्खित्ते) फिर वह कुंभपरिमाणवाला मुक्तादाम दूसरा चार और अर्द्धकुभप्रमाणवाली तथा प्रथम मुक्तादामकी अपेक्षा आधी ऊँचाईवाली मुक्ता मालाओं द्वारा सब तरफ से चारों ओर से उसने परिवेष्टित किया. (तेणं दामा तवणिजलंबूसगा, सुवण्णपयरगमंडियग्गा, णाणामणिरयणबिविहहारद्धहार उवसोभियसमुदया) ये सब मालाएँ सुवर्णमय कन्दुकाकारवाले आभरणोंसे युक्त थीं तथा सुवर्णपत्रों से शोभित अग्रभागवाली थीं। अनेकमणियों एवं रत्नोंके जो अनेकप्रकारके हार, अर्द्धहार थे उनसे उपशोभित समूहवाली थीं (ईसिं अण्णमण्णमसंपत्ता वाएहिंपुव्वावरदाहिणुत्तरागएहिं मंदायं २ एज्जमाणाणि २ पलंबमाणाणि २ पज्झंझमाणाणि २ उरालेणं मणुन्नेणं मणहरेण कण्णमणनिव्वुइकरेणं ते पएसे माई ४ विश 41मय शनी विव'। ४२री. ( तस्सिं च णं वयरामयंसि अंकुसंसि कुभिक मुत्तादामं विउठवइ ) त्या२ पछी तेथे ते १०मय अशनी ५२ सपरिणमा भातासानी भाणानी विव। ४२१. ( से णं कुभिके मुत्तादामे अन्नेहिं चउहिं अद्धकुंभिक्केहिं मुत्तादामेहिं तदद्धच्चत्तप्पमाणेहिं सव्वओ समंता संपरिक्खित्ते ) त्या२ ५छी परिम व भुताहाम (भातीमानी माणा) ने બીજી ચાર અદ્ધકુંભ પ્રમાણ વાળી તેમજ પહેલી મુકતાદામ કરતાં અર્ધી ઉંચાઈ पाणी मुरता। 3 यारे त२३थी तेरे परिवष्टित ४री. ( तेणं दामा तवणिज्जलंबूसगा सुवण्णपयरगमंडियग्गा, णाणामणिरयणविविहहारद्धहारउवसोभिय समुदया ) । સવ માળાઓ સેનાના કુંદુકના જેવાં આકારવાળાં આભરણોથી યુક્ત હતી તેમજ તેમને અગ્રભાગ સુવર્ણના પત્રથી સુશોભિત હતો. ઘણા મણિઓ તેમજ રત્નના જે ઘણી જાતના હારે અદ્ધહાર હતા તેમનાથી ઉપશોભિત હતી. ईसिं अण्णमण्णमसंपत्ता वाएहिं पुव्वावरदहिणुत्तरागएहिं मंदायं २ एज्जमाणाणि २ पलंबमणाणि २ पज्झंझमाणि २ उरालेणं मणुन्नेणं मनहरेणं कण्ण मण निव्वुइकरेणं શ્રી રાજપ્રશ્નીય સૂત્ર: ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy