SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १५६ राजनी वराणि - अत्यन्तपीततया श्रेष्ठानि माल्यानि पुष्पाणि तेषां दाम - माल्यम्, बीयककुसुमम् - वीयको - वृक्ष विशेषः, तस्य कुसुमम्, पीताशोकः, पीतवर्णाशोकवृक्षः, पीतकरवीर :- पीतवर्णकर्णिकारवृक्षः, पीतबन्धुजीवः- पीतवर्णबन्धुजीवः - वनस्पतिविशेषः तद्वत्पीतवर्णो वर्णावासः प्रज्ञप्त इति पूर्वेण सम्बन्धः । भवेद् एतद्रूपः स्यात् ?, इत्यादिपदानां विवरणं व्याख्यातपूर्वम् | नो अयमर्थः समर्थः -न तावदेतादृश एव पीतवर्णमणीनां वर्णावासः, किन्तु ते हरिद्रा मणयः इतोऽपीष्टतरका एव यावत्पदेन - कान्ततरका एव, मनोज्ञतरका एव, मनोऽमतरका एव ' इत्येतत्पदसङ्ग्रहो बोध्यः । वर्णेन प्रज्ञप्ताः, एषामपि व्याख्या प्राग्वत् । अथ शुक्लवर्णमणीनामुपमा वर्ण्यते - ' तत्थ णं जे ते सुकिल्लामणी' इत्यादि तत्र - तेषु मणिषु ये ते शुक्ला:- श्वेतवर्णाः मणयः, तेषां शुक्लवर्णानां खलु मणीनाम्, अयमेतद्रः - अनुपदं वक्ष्यमाणरूपो वर्णावासः - वर्णनपद्धतिः, प्रज्ञप्तः । स यथानामकः - ' अङ्क इति वा ' इत्यादि, अङ्को - रत्नविशेषः, शङ्खचन्द्रौ,का फूल, पीताशोक - पीतवर्ण का अशोकवृक्ष, पीतकरवीर - पीले वर्ण का कनेर का वृक्ष एवं पीतबन्धुजीव - पीले वर्णवाला बन्धुजीव नाम का वनस्पति विशेष - ये सब जैसे वीतवर्ण के होते हैं- इसी प्रकार के पीतवर्णवाले वे पीतमणि होते हैं । 'भवे एयारूवेसिया' इत्यादि पदों का विवरण पहिले किया चुका है। तात्पर्य कहने का यही है कि ऐसा ही पीतवर्णवाले मणियों araara हीं है किन्तु वे हारिद्रमणि इन पूर्वोक्त पीतपदार्थों से भी अधिक इष्टतर हैं यावत् कान्ततरक हैं, मनोज्ञतरक हैं, और मनोऽमतरक हैं । इन कारक आदि पदों की व्याख्या हमने पहले करदी है । 4 अब आचार्य शुक्लवर्णवाले मणियों की उपमा का वर्णन करते हैंतत्थ णं जे ते शुकिल्ला' इत्यादि-उन मणियों में जो श्वेतवर्ण के मणि આ નામના વૃક્ષવિશેષનુ ફૂલ, પીતાશા પીળા રંગ વાળુ અશેક વૃક્ષ, પીત કરવીર, પીળા રંગનું કરેણનુ વૃક્ષ અને પીતમ'જીવ-પીળા વણુ વાળી ખ‘જીવ નામની વનસ્પતિ વિશેષ આ બધા જેમ પીળા ર`ગના હોય છે. આ પ્રમાણે या चीजा रंगवाजा पीतमणिय होय छे ' भवे एयारूवे सिया' वगेरे पहानी વ્યાખ્યા પહેલાં કરવામાં આવી છે. કહેવાના હેતુ આ પ્રમાણે છે કે પીતવર્ણ વાળા મણિએના વર્ણવાસ આ પ્રમાણે નથી, પણ તે હારિદ્રમણિ તે આ ઉલ્લિખિત પદાર્થો કરતાં વધારે ઈષ્ટતર છે; યાવત્ કાંતતરક છે, મનેાજ્ઞ તક છે અને મનેામત તરક છે. આ કાંતતર વગેરે પદોની વ્યાખ્યા અમે પહેલાં કરી દ્વીધી છે , आयार्य हवे शुभ्स वर्णवाजा भजियोनी उपभानु वर्षान पुरे छे. ' तत्थणं जे ते सुकिल्ला' त्याहि ते भशियामां ने श्वेत वर्षाना भरियो छे, ते श्वेत વણ વાળા મણિઓને વર્ણવાસ આ પ્રમાણે કહેવામાં આવ્યે છે કે જે પ્રમાણે શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy