SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. व ११ भगवद्वन्दनार्थ सूर्याभस्य गमनव्यवस्था अनेकप्रकारका ये स्तम्भास्तेषां शतम् - यद्वा - अनेकानि यानि स्तम्भशतानि, तत्र सनिविष्टं - स्थितमवलम्बितमितिभावः, एतादृशं 'यानविमानं विकुरु' इत्युतरेणास्य सम्बन्धः पुनः कीदृशं तद् ? इत्याह- लीला स्थितशालभञ्जिकाकंललिताङ्गसन्निवेशरूपया लीलया स्थिताः लीलास्थिताः, ता शालभञ्जिका यत्र तत्तथा - सुन्दराङ्गसंनिवेशसम्पन्नपुत्तलिकायुक्तम्, तथा - ईहामृगवृषभतुरगनरमकर विहगव्यालक किन्नर रुरुशरभ चमरकुंजवनतापद्मलताभक्तिचित्रं - तंत्रईहामृगाः – वृका, वृषभाः - बलीवर्दाः, तुरगाः - अश्वाः, नराः - मनुष्याः, मकराःग्राहाः, विहगाः - पक्षिणः, व्यालकाः - सर्पाः, किन्नराः - व्यन्तरदेवाः, रुख:मृगाः, शरभाः - अष्टापदाः, चमरा:- चमरगावः कुञ्जराः - हस्तिनः वनलता:प्रसिद्धाः - पद्मलता कमललताः, ईहामृगादिपद्मलतान्तानां या भक्तयः - रचनाविशेषाश्चित्राणि ताभिश्चित्रितम् अद्भुतम् तथा स्तम्भोद्गतवरवज्रवेदिकापरिगता सैकडों स्तम्भों पर स्थित - अवलम्बित हुए ऐसे यानविमान की — विकुर्वणा करो - अर्थात् उसे अपनी विक्रियाशक्ति से निष्पन्न करो ऐसा सम्बन्ध आगे आये हुए ' विकुरु' इस पदके साथ इसका करना चाहिये. यह यान विमान कैसा होना चाहिये. सो बात को वह सूर्याभदेव अब आगे के पदों द्वारा स्पष्ट करता है कि यह यान विमान लीलास्थित शालभञ्जिका वाला हो अर्थात् इसमें जो पुतलिकाएँ विकुर्वित करके बनाई जायें- वे लीलाकरती हुईं ही बनाई जावे उनमें उनके प्रत्येक अंग का संनिवेश ast मनोरम प्रकट किया जावे. ईहामृग के, वृषम के, तुरग के, मनुष्य के, मकर के, विहग के व्यालक के, किन्नर के मृग के, अष्टापद के, चमरी गाय के हाथी के, बनलताओं के और पद्मलताओं के चित्र उकेरे जावे વિમાનની વિપુણા કરા-એટલે કે તેને પાતાની વૈક્રિયશક્તિ વડે નિષ્પન્ન કરી या लतना सौंध पडेसां आवेला ' विकुरु' या पहनी साथे वो हमे. આ યાન વિમાન કેવું હાવુ' જોઇએ—આ બાબતનું સ્પષ્ટી કરણ કરતાં સૂર્યાભદેવ કહે છે કે—આ યાન વિમાન લીલાસ્થિત શાલભંજિકાવાળુ હોય, એટલે કે આમાં જે પૂતળીઓ વિકુર્વિત કરીને બનાવવામાં આવે તેએ લીલા કરતી મનાવવામાં આવે. તેમાં તેમના અ`ગેાના સ`નિવેશ (ગોઠવણી ) બહુ જ સરસ રીતે પ્રકટ ४२वामां आवे. धडाभृगना, वृषलना, तुरगना माणुसना, भरना विहगना, व्यासના, કિન્નરના મૃગના, અષ્ટાપદના, ચમરી ગાયના, હાથીના વનલતાના અને પદ્મલતાઓના ચિત્રા કેાતરવામાં આવે કે જેથી આ વિશિષ્ટ જણાઈ આવે એના દરેકે દરેક થાંભલા ઉપર ઉત્તમ વજ્રની (હીરાઆની ) વેઠ્ઠી બનાવવામાં આવે. જેથી શૈાભા ચારગણી થઈ જાય, એને ચલાવવા માટે બે સરખા આકારવાળા શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧ 9 १०९ -
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy