SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १०८ राजप्रश्नीयसूत्रे 6 aण से सूरिया देवे ' इत्यादि टीका - सूर्याभदेवान्तिके सूर्याभविमानवासिदेवदेवी प्रादुर्भवनानन्तरम्, खलु सः - सूर्याभविमानाधिपतिः सूर्याभो देवः तान् - स्वान्तिके प्रादुर्भूतान् सूर्याभविमानवासिनः बहून् वैमानिकान् च पुनः सूर्याभविमानवासिनी ह्वी वैमानिकीदेवीः च अपि अकालपरिहीनमेव- शीघ्रमेव अन्तिके - स्वसमीपे प्रादुभवतः तथा प्रादुर्भवन्तीच देवीः पश्यति दृष्ट्वा हृष्टतुष्टयावद्धृदयः हृष्टतुष्टेत्या रभ्यहृदय इत्यन्तपदसङ्ग्रहो बोध्यः तथा च-हृष्टतुष्टचित्तानन्दितः प्रीतिमनाः, परमसौमनस्थितः, हर्षवशविसर्पद्धृदयः, इत्येतत्पदसङ्ग्रहः फलितः, एषां व्याख्या तृतीयसूत्रे कृता, एतादृशः सन्सूर्याभो देवः आभियोगिकं देवं शब्दयतिआह्वयति, शब्दयित्वा - आहूय एवम् अनुपदं वक्ष्यमाणं वचनम्, अवादीत्भो देवानुप्रिय ! क्षिप्रमेव - शीघ्रमेव, अनेकस्तम्भशत - संनिविष्टम् - अनेके , त्तियं पञ्चपणाहि ) विकुर्वणा करके फिर हमें शीघ्र ही इसकी सूचना दो. । टीकार्थ- जब सूर्याभदेव के पास सूर्याभविमानवासी देव और देवियां आकर उपस्थित हो गईं तब वह सूर्याभदेव जो कि उस सूर्याभविमान का अधिपति था उन सब को शीघ्र आया हुआ देखकर हृष्टतुष्ट यावत् हृदयवाला हुआ - यहां यावत् पद से 'हृष्टतुष्टचित्तानन्दितः प्रीतिमनाः, परमसौमनस्थितः हर्षवशविसर्पद्धृदय:' इस पाठ का संग्रह हुआ है । इन पदों की व्याख्या हमने तृतीय सूत्र की व्याख्या में कर दी हैं । इस प्रकार हर्षोत्कर्षं से फूले हुए उस सूर्याभदेवने आभियोगिक देव को बुलाया. बुलाकर फिर उसने ऐसा कहा - हे देवानुप्रिय ! तुम शीघ्र ही अनेक स्तम्भशत संनिविष्ट - अनेक प्रकार के सौ स्तम्भों पर अथवा अनेक गतिवाजा हिव्य विभाननी विठुवा ४, ( विउब्वित्ता खिप्पामेव एयमाणत्तियं पञ्चपणाहि ) विरुवा उरीने अमने ही अमर आये. ટીકા”—જ્યારે સૂર્યાભદેવની પાસે સૂર્યભવિમાનવાસી દેવ અને દેવીયા આવીને હાજર થઈ ગયાં ત્યારે તે સૂર્યાભદેવ—કે જેએ તે સૂર્યવિમાનના અધિપતિ હતા—તે બધાને જલ્દી આવી ગયેલાં જોઈને હષ્ટ તુષ્ટ યાવત્ હૃદયવાળા थये। महीं यावत् यह वडे ' हष्टतुष्टचित्तानन्दितः प्रीतिमनाः, परमसौमनस्थितः हर्षवशविसर्पद्धृदयः मा पाहनो सग्रह थयो छे. आ पहोनी व्याच्या असे गील સૂત્રમાં કરી છે. આ રીતે હષઁક થી પ્રસન્ન થયેલા સૂર્યાભદેવે આભિયાગિક દેવને એલાવ્યા. મેલાવીને તેને આ પ્રમાણે કહ્યું—કે હૈ દેવાનુપ્રિય ! તમે સત્વરે ઘણા સે'કડા થાંભલા ઉપર કે ઘણી જાતના સેકડા થાંભલાઓવાળા એવા યાન શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy