SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० १, विजयस्य भगवदर्शनार्थ गमनम् ७१ सकलवस्त्राभरणप्रभया, सर्ववलेन = सर्वसैन्येन, सर्वसमुदयेन = सर्वपरिवारादिसमुदायेन, सर्वादरेण, सर्वप्रयत्नेन, सर्वविभूत्या = सर्वविभूषया सर्वसंभ्रमेण= सर्वोत्सुक्येन, सर्वपुष्पगन्धमाल्यालङ्कारेण, सर्वत्रुटितशब्दसंनिनादेन सर्वेषां त्रुटितानां वाद्यानां यः शब्दस्तस्य संनिनादेन-प्रतिध्वनिना, महत्या ऋया, महत्या श्रुत्या, महता बलेन, महता समुदयेन, महता=बृहता वरत्रुटितयमकसमकपादितेन वरत्रुटितानां श्रेष्ठविविधवाद्यानां, यन् यमकसमकं-युगपत्यवादितं तेन तथा शङ्ख-पणव-पटह-भेरी-झल्लरी- खरमुखी-हुडुक्क-मुरज-मृदङ्ग-दुन्दुभिनिर्घोषनादितरवेण-शङ्खादिदुन्दुभ्यन्तानां वाद्यानां निर्घोषस्य नादितरवेण-प्रतिध्वनिना समुपलक्षितः मृगाग्रामनगरस्य मध्यमध्येन निर्गत इति भावः । 'जाव पज्जुवासइ' यावत् पर्युपास्ते। अत्र यावच्छब्दादेवं योजनाऽवगन्तव्या-स विजयनामको राजा मृगाग्रामनगरतो निर्गत्य यत्रैव चन्दनपादपनामकमुद्यानं तत्रैवोपागच्छति, उपागत्य श्रमणस्य भगवतो महावीरस्य किश्चिद्रे छत्रादिकान् तीर्थकरातिशयान् पश्यति, दृष्ट्वा आभिषेक्यं हस्तिरत्नं स्थापयति, स्थापयित्वा तस्माद् हस्तिरत्नात् प्रत्यवरोहति, प्रत्यवरुह्य, खड्गच्छत्रमुकुटादिकानि राजचिह्नानि आभरणों की कान्ति, समस्त सैन्य, समस्त परिवार आदि के समूह और समस्त अपनी विभूति से अच्छी तरह सुसज्जित हो, बडे ही संभ्रमके साथ, अनेक प्रकार के साथ२ बजते हुए शंख, पणव, पटह, भेरी, झल्लरी, मृदंग, और दुन्दुभि आदि बाजों की गगनभेदी गडगडाहट से उस मृगाग्राम नगर को शब्दमय करता हुआ ठीक उसके मध्यभाग से निकला। 'जाव पज्जुवासई' चलते२ जब वह बगीचा के निकट पहुँचा तो उसे कुछ दूर पर भगवान के अतिशय स्वरूप छत्र-चामर आदि बाह्य विभूति दृष्टिपथ हुई। उनके दिखते ही वह हाथी से उतर गया, और तलवार, छत्र एवं चामर आदि સમસ્ત સમૃદ્ધિ, સકલ વસ્ત્ર અને આભરણની કાંતિ, સમસ્ત સિન્ય. સમસ્ત પરિવાર આદિને સમૂહ અને પિતાની તમામ વિભૂતિથી સારી રીતે સુસજિત થઈને મેટા संभ्रमनी साथे, मने प्रारना साथे वागता शम, पाशुष, ५८६, लेरी, आसर, મૃદંગ, દુન્દુભિ આદિ વાજીબેના ગગનભેદી ગડગડાટથી મૃગાગ્રામને શબ્દમય કરતા सामना मध्यभागमाथी निन्या छ. 'जाव पज्जुवासइ' याadi यासतi न्यारे त બગીચાની નજીક પહોંચ્યા ત્યારે થોડે દૂર પર ભગવાનના અતિશયરૂપ છત્ર, ચામર આદિ બાહ્ય વિભૂતિ તેની દૃષ્ટિએ પડી, તેમને જોતા જ તે રાજા હાથી ઉપરથી નીચે ઉતરી ગયા, અને તલવાર, છત્ર, ચામર આદ રાજચિહેને ત્યાગ કરીને જે સ્થળે શ્રમણ શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy