SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ - विपाकचन्द्रिका टीका, श्रु० १, अ० १, भगवत्समवसरणम् . ॥ मूलम् ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव समोसरिए। परिसा णिग्गया। तएणं से विजए खत्तिए इमीसे कहाए लट्ठ समाणे जहा कूणिए तहा निग्गए, जाव पज्जुवासइ ॥सू० ६॥ टीका'तेणं कालेणं' इत्यादि । 'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'समणे भगवं महावीरे' श्रमणो भगवान् महावीरः 'जाव' यावत् , इह यावत्कारणात् इदं द्रष्टव्यम्- 'पुवाणुपुन्धि चरमाणे गामाणुगाम दूइज्जमाणे मुहंसुहेणं विहरमाणे' इत्यादि । पूर्वानुपूर्व्या चरन् ग्रामानुग्राम द्रवन सुखं सुखेन विहरन् यत्रैव मृगाग्रामनामकं नगरं, यत्रैव चन्दनपादपनामकमुद्यानं तत्र 'समोसरिए' समवसृतः । 'परिसा णिग्गया' परिषद् निर्गता भीख मांग२ कर अपना गुजारा चलाता था ॥ सू०५॥ तेणं कालेणं' इत्यादि । ___'तेणं कालेणं तेणं समएणं' उसी काल और उसी समय में 'समणे भगवं महावीरे जाव समोसरिए' श्रमण भगवान् महावीर यावत् समवसृत हुए, यहाँ ' यावत् ' शब्द से इन अन्य विशेषणों का ग्रहण हुआ है, जैसे- 'पुन्वाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे मुहं--मुहेणं विहरमाणे' इत्यादि। अर्थात् वे प्रभु तीर्थंकरोचित विहारक्रिया के अनुसार एक ग्राम से दूसरे ग्राम में विचरते हुए, सुखशातापूर्वक वहां पर आये। 'परिसा णिग्गया' श्रीमहावीर प्रभु को वंदना જાહેર કરીને ભીખ માંગી-માંગીને પિતાનું ગુજરાન ચલાવતો હતો. (સૂ) ૫) __ 'तेणं कालेणं त्यादि. 'तेणं कालेणं तेणं समएणं' ते स भने ते समयने विष 'समणे भगवं महावीरे जाव समोसरिए' श्रम भगवान महावीर यावत् समवस्त थया. मही 'यावत्' ०४थी भी विशेषणेनुं अहए थमे छ, म 'पुन्वाणुपुचि चरमाणे गामाणुगामं दूइज्जमाणे सुह-सुहेणं विहरमाणे 'त्या. मात्તીર્થકરોચિત વિહાર કરવાની પદ્ધતિ પ્રમાણે એક ગામથી બીજે ગામમાં વિચ२ता ४ सुमशान्तिपूर्व मी माव्या. (परिसा णिग्गया) ते १२ना Hon શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy