SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ ८० विपाकश्रुते 'वीरसेणापामक्खिाणं पंचसयदेवीणं पाणिग्गहणं' वीरसेनाप्रमुखाणां पञ्चशतदेवीनां पाणिग्रहणम् । 'तित्थगरागमणं' तीर्थकरागमनं संजातम् । तत्पार्थे 'सावगधम्म' श्रावकधर्म द्वादशविधं गृहिधर्म स्वीकृतवान् । 'पुन्वभवो' पूर्वभवःगौतमेन भगवत्सन्निधौ तस्य वरदत्तस्य पूर्वभवपृच्छा कृता। भगवान् पूर्वभवं कथयति-'सयदुवारे जयरे' शतद्वारं नगरम् । तत्र 'विमलवाहणे राया' विमलवाहनो राजाऽऽसीत् । तेन 'धम्मरुई अणगारे पडिलाभिए समाणे' धर्मरुची अनगारे प्रतिलम्भिते सति 'माणुस्साउए निबद्धे' मानुष्यायुष्कं निबद्धम् । ततः 'इह उप्पण्णे' इहोत्पन्नः । 'सेमं जहा सुबाहुस्स' शेषं शेषवर्णनं यथा सुबाहोः -सुबाहकुमारस्य तथा विज्ञेयम् । एवमेव 'चिंता'-चिन्ता-पौषधे प्रव्रज्याग्रहण, विषयो विचारः संजातः । 'जाव' यावत्-'पन्चज्जा' प्रवज्या-प्रव्रज्याग्रहणं का नाम वरदत्त कुमार था। 'वीरसेणापामोक्खाणं पंचसयदेवीणं पाणिगहणं, तित्थगरागमणं सावगधम्म पुचभवो' वरदत्त कुमार का मित्रनंदी राजाने वीरसेना प्रमुख ५०० राजकन्याओ के साथ विवाह कर दिया। विहार करते हुए तीर्थकर महावीर प्रभु वहां पर पधारे। उपदेश श्रवणकर वरदत्त कुमारने उनके समीप श्रावक के १२ व्रत धारण कर लिये । गौतम गणधरने प्रभु से वरदत्त का पूर्वभव पूछा, प्रभुने कहा 'सयदुवारे णयरे विमलवाहणे राया धम्मरुई अणगारे पडिलाभिए समाणे माणुस्साउए निबद्धे इह उप्पण्णे' शतद्वार नामका नगर था। विमलवाहन वहां का राजा था। उसने धर्मरुचि नामके मुनि को आहार दिया। उससे उसे मनुष्यायुका बंध हुआ। मनुष्यायु का बंध कर वहां से मर कर अब वह मित्रनंदी राजा के यहां वरभने शुभा२र्नु नाम १२४त्त शुमार तु . 'वीरसेणापामोक्खाणं पंचसयदेवीणं पाणिग्गहणं, तित्थगरामगणं सावगधम्मं पुन्वभवो' १२६त्तमारने। भित्रनही तो વીરસેના પ્રમુખ પાંચ રાજકન્યાઓના સાથે વિવાહ કરી દીધું. એક વખત વિહાર કરતા કરતા તીર્થકર મહાવીર પ્રભુ ત્યાં આગળ પધાર્યા, ત્યારે તેમને ઉપદેશ સાંભળી વરદત્ત કુમારે તેમની પાસે શ્રાવકના બાર ૧૨ વ્રત ધારણ કર્યા, પછી ગૌતમ ગણધરે પ્રભુને १२६त्तन पू भव विषे पूछ्यु, त्यारे प्रभुमे धु-'सयदुवारे णयरे विमल वाहणे राया धम्मरुई अणगारे पडिलाभिए समाणे माणुस्साउए निबद्धे इह उप्पण्णे' શતદ્વાર નામનું નગર હતું, તેમાં વિમલવાહન નામના રાજા હતા, તેણે ધમરૂચ નામના એક મુનિને આહાર આખ્યા તેના પુણ્યથી તેણે મનુષ્યના આયુને બંધ કર્યો મનુષ્યના આયુને બંધ કરી ત્યાંથી મરણ પામી મિત્રનંદી રાજાને ત્યાં વરદત્ત કુમાર શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy