SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० २, अ० १०, वरदत्तकुमारवर्णनम् टीका 'जइ णं' इत्यादि । ' ज‍ णं' यदि खलु 'दसमस्स' दशमस्याध्ययनस्य उक्खेवो उत्क्षेपः=जम्बूस्वामिपृच्छारूपं प्रारम्भवाक्यम् । श्रीमुर्धास्वामी माह एवं खलुजंबू एवं खलु हे जम्बूः ! 'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'साएये णामं णयरे होत्था ' साकेतं नाम = सम्प्रति ' अयोध्या ' इति प्रसिद्धं नगरमासीत् । तत्र उत्तरकुरु नाम 'उज्जाणे' उद्यानम् । तस्मिन्नुद्याने 'पासमिओ जक्खो' पार्श्वमृगो यक्षः । 'मित्तनंदी राया' मित्रनन्दी राजा । तस्य 'सिरिकंता देवी' श्रीकान्ता देवी, वरदत्ते कुमारे' वरदत्तः कुमारः । तस्य वरदत्त नामक दशम अध्ययन 6 ७९ 'जइ णं दसमस्स उक्खेवो' दशम अध्ययन का उत्क्षेप इस प्रकार हैजंबू स्वामीने श्री सुधर्मास्वामी से पूछा कि हे भदंत ! सिद्धिं गति प्राप्त भगवान् महावीरने सुखविपाक नामक दूसरे श्रुतस्कंध के नौ अध्ययन के ये भाव प्ररूपित किये हैं, तो उन श्रमण भगवान् महावीरने इस दसम - अध्ययन का क्या भाव निरूपित किया है ? सुधर्मा स्वामी कहते है |'एवं खलु जंबू ! हे जम्बू ! 'तेणं कालेणं तेणं समएणं' उस काल एवं उस समय 'साये णामं णयरे होत्था' साकेत नामका नगर था । वर्तमान में इसका नाम अयोध्या है । 'उत्तरकुरु उज्जाणे पासमियो जक्खो मित्तणंदी राया सिरिकंता देवी वरदने कुमारे' उस में उत्तरकुरु नामका उद्यान था । पार्श्वमृग नामके यक्षका यक्षायतन था । मित्रनंदी इस नगर का राजा था। इसकी रानी का नाम श्रीकांता और कुमार વરદત્ત નામનુ દશત્રુ અધ્યયન 'जइ णंदसमस्स उक्खेवो'शमा अध्ययनना उत्क्षेप या प्रमाणे छे ४ स्वाમીએ સુધર્માં સ્વામીને પૂછ્યું કે ભઇન્ત ! સિદ્ધ ગતિને પ્રાપ્ત ભગવાન મહાવીરે સુખવિપાક નામના બીજા શ્રુતસ્ક ંધના નવમાઅધ્યયનના એ ભાવ પ્રરૂપિત કર્યાં છે તે તે શ્રમણ ભગવાન મહાવીરે આ દસમા અધ્યયનના ભાવ જી પ્રરૂપિત કર્યાં છે ? સુધર્માં સ્વામી કહે છે કે'एवं खलु जंबू' डे ४०५ ! ' तेणं कालेणं तेणं समएणं 'ते असते समयने विषे 'साये णामं णयरे होत्था' साउत नाभनु नगर तु, हासभां तेनुं नाम अयोध्या छे. 'उत्तरकुरु उज्जाणे पासमियो जक्खो मित्तणंदी राया सिरिकंता देवी वरदत्ते कुमारे' તેમાં ઉત્તરપુરૂ નામના બગીચા હતા, પાર્શ્વ મૃગ નામના યક્ષનું તે યક્ષાયતન (નિવાસસ્થાન) હતુ, મિત્રનંદી નામના તે નગરના રાજા હતા. તેમનાં રાણીનું નામ શ્રીકાંતા હતુ, શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy