SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ ७८ विपाकश्रुते शत्रू राजाऽऽसीत् । तेन ' धम्मविरई अणगारे पडिलाभिए ' धर्मविरतिरनगारः प्रतिलम्भितः । ' जाव सिद्धे' यावत् अस्मिन्नेव भवे सिद्धोऽभवत् ॥ सू० १ ॥ || नवममध्ययनं समाप्तम् ॥ ९ ॥ ॥ अथ दशममध्ययनम् ॥ ॥ मूलम् ॥ जइ णं दसमस्स उक्खेवो । एवं खलु जंबू ! तेणं कालेणं तेणं समएणं साएये णामं णयरे होत्था, उत्तरकुरु उज्जाणे, पासमियो जक्खो, मित्तणंदी राया, सिरिकंता देवी, वरदत्ते कुमारे, वीरसेणापामोक्खाणं पंचसयदेवीणं पाणिग्गहणं तित्थगरागमणं, सावगधम्मं, पुव्वभवो य, सयदुवारे णयरे, विमलवाहणे राया, धम्मरुई अणगारे पडिलाभिए समाणे माणुस्साउए निबद्धे, इह उप्पण्णे, सेसं जहा सुबाहुस्स कुमारस्स चिंता जाव पवज्जा, कप्पंतरे तओ जाव सव्वहसिद्धे, तओ महाविदेहे जाव सिंज्झिहि ५ । एवं खलु जंबू ! समणेणं जाव संपत्तेणं सुहविवागाणं दसमस्स अज्झयणस्स अयमट्ठे पण्णत्ते । सेवं भंते २ ! ॥ सू० १ ॥ ॥ दसमं अज्झयणं समत्तं ॥ था । 'धम्म अणगारे पडिलाभिए जावसिद्धे' उसने एक समय धर्मविरति अनगार को आहार दिया सो मनुष्यायु को बांधकर वह मरा, वही इस नगर में महाचंद्र हुआ है, यह दीक्षा लेकर इसी भव में सिद्ध हुवा || सू० १ ॥ ॥ नवम अध्ययन सम्पूर्ण ||९|| बिरह अणगारे पडिलाभिए जाव सिद्धे ' मे समय धर्मविरति भगुगारने આહાર–દાન દીધું. તેના વડે તેને મનુષ્યના આયુષ્યના બંધ થયા. પછી તે મરણુ પામ્યા અને તે આ નગરમાં મહાચંદ્ર થયા છે તે હવે ભવિષ્યમાં દીક્ષા લઇને આ लवमां भुस्तिनो साल ४२शे. (सू० १) નવમું અધ્યચન સપૂર્ણ ! ૯ lu શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy