SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० २, अ० ८, भद्रनन्दीकुमारवर्णनम् ७५ पुवभवो, महाघोसे णयरे धम्मघोसे गाहावई धम्मसीहे अणगारे पडिलाभिए जाव सिद्धे ॥ सू० १ ॥ ॥ अटूमं अज्झयणं समत्तं ॥ टीका " " " अमस्स ' इत्यादि । अट्टमस्स अष्टमस्याध्ययनस्य ' उक्खेवो ' उत्क्षेपः । 'सुघोस णयरं सुघोषनामकं नगरमासीत्, तत्र 'देवरमणे उज्जाणे' देवरमणमुद्यानम् । तस्मिन् 'वीरसेणो जक्खो' वीरसेनो यक्षः । तस्मिन्नगरे 'अज्जुणो राया' अर्जुनो राजाऽऽसीत् तस्य ' रचवई देवी रक्तवती देवी, 'भद्दणंदी कुमारे' भद्रनन्दी कुमारः । तस्य 'सिरिदेवीपामोक्खाणं पंचसयरायवरकन्नगाणं पाणिग्गहणं' श्री देवीप्रमुखानां पञ्चशतराजवरकन्यकानां पाणिग्रहणं जातम् । जाव पुवभवो' यावत्पूर्वभवः = पूर्वभवपृच्छा | भगवान् कथयतिभद्रनन्दीकुमार नामक अष्टम अध्ययन । 'अट्टमस्स उक्खेवो' अष्टम अध्ययन का प्रारंभ वाक्य । 'सुघोरं यरं ' सुघोष नामका नगर था । 'देवरमणे उाज्जणे' उसमें देवरमण नामका उद्यान था । ' वीरसेनो जक्खो' वीरसेन यक्षका इसमें यक्षायतन था । 'अज्जुणो राया' अर्जुन इसनगर का राजा था । 'रत्तवई देवी' इसकी रानीका नाम रक्तवती था । ' भद्दणंदी कुमारे' भद्रनंदी नाम का कुमार था । 'सिरिदेवी पामोक्खाणं पंचसयरायवरकण्णगाणं पाणिग्गहणं' राजाने कालान्तर में इसका विवाह ५०० राजकन्याओं के साथकिया । स्त्रियों में प्रधान श्री देवीथी । 'जात्रपुत्र भवो' गौतमने प्रभुसे इसका पूर्वभव पूछा । भगवानने ભદ્રનન્દીકુમાર નામનું આžસુ અધ્યયન— 'अट्टमस्स उक्खेवो' आमा अध्ययननु प्रारंभ वाय- ' 4- 'सुघोसं णयरं' सुघोष नाभनु नगर तु . ' देवरमणे उज्जाणे' तेमां देवरभस्य नामनो मग थे। हतेो 'वीर सेनो जक्खो ' वीरसेन यक्ष तेमां यक्षायतन तु, ' अज्जुणो राया' त्यांना राजनु नाम अर्जुन तु', 'रत्तवई देवी' तेनां राखी नाम रस्तवती तु, 'भद्दणंदी कुमारे' अने लद्रनंही नाभे डुमार हतो, 'सिरीदेवीपामक्खिाणं पंचसयरायवर कणगाणं पाणिग्गहणं' रानमे डेटलाई समय पछी तेनो विवाह यांयसो रा०४४न्यामोनी साथै કરાવ્યેા હતા, તે તમામ સ્ત્રીઓમાં મુખ્ય શ્રીદેવી હતા. 6 जाव पुत्रभवो ' ગૌતમ સ્વામીએ પ્રભુને તેના પૂર્વભવ વિષે પૂછ્યું, તે ભગવાને તેને પૂર્વભવ આ 6 શ્રી વિપાક સૂત્ર ,
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy