SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ ३४ विपाकश्रुते हे देवानुप्रियाः ! सुमुखो गाथापतिः । ‘कयत्थे णं' कृतार्थः सम्पादितः अर्थः जन्मान्तरेष्टसिद्धिरूपं प्रयोजनं येन स तथा, कृतवान्छितकार्यः खलु हे देवानुपियाः ! सुमुखो गाथापतिः। 'कयपुण्णे णं' कृतपुण्या=पूर्वभवोपार्जितपुण्यः खलु हे देवानुप्रियाः ! सुमुखो गाथापतिः । 'कयलक्खणे णं कृतलक्षणः= कृतं सफलीकृतं लक्षणं-पुण्यरेखाजीवनरेखादिरूपं येन स तथा। 'कयविहवे णं' कृतविभवः कृतः सफलीकृतः सुपात्रदानरूपशुभकार्यकरणेन विभवः=ऐश्वर्यसम्पत्तिरूपो येन स तथा । अतएव 'सुलद्धे णं' मुलब्धं शोभनप्रकारेण प्राप्तं सुमुहे गाहावई ! कयपुण्णे णं देवाणुप्पिया सुमुहे गाहावई ! कयलखणे णं देवाणुप्पिया । सुमुहे गाहावई, कयविहवे णं देवाणुप्पिया, सुमुहे गाहावई, सुलद्धे णं देवाणुप्पिया ! तस्स मुमुहस्स गाहावइस्स जम्मजीवियफले, जस्स ण इमा 'एयारूवा उराला माणुस्सरिद्धी लद्धा पत्ता अभिसमण्णागया' इनका अर्थ इस प्रकार है-'सपुण्णे णं देवा०' हे देवानुप्रिय ! यह सुमुख गाथापति बडा ही पुण्यशाली है 'कयत्थे णं देवा०' इसने अब जन्मान्तर के लिए इष्ट की सिद्धि रूप प्रयोजन को सिद्ध कर लिया है। 'कयपुण्णे णं देवा०' इसने पूर्वभव में अच्छे पुण्य का उपार्जन किया है जिससे सुपात्र दान देनेका अवसर हाथ लगा ‘कयलक्खणे णं देवा०' इसने अपनी पुन्यरेखा जीवनरेखा आदि शुभलक्षणों को सफल कर लिया है । 'कयविहवे णं देवा०' सुपात्रदान देने रूप शुभकार्य के करने से इसका धन पाना सफल हो गया है । 'मुलद्धे णं देवा०' धन्य है इस सुमुहे गाहावई, कयत्थे णं देवाणुप्पिया ! सुमुहे गाहावई ! कयपुण्णे णं देवाणुप्पिया ! सुमुहे गाहावई। कयलक्खणे णं देवाणुप्पिया! सुमुहे गाहावई, कयविहवे णं देवाणुप्पिया ! सुमुहे गाहावई, सुलद्धे णं देवाणुप्पिया! तस्स सुमुहस्स गाहावइस्स जम्मजीवियफले, जस्स णं इमा एयारूवा उराला माणुस्सरिद्धी लद्धा पत्ता अभिसमण्णागया तनी अर्थ - प्रभारी छे. "सपुण्णे णं देवा०'वानुप्रिय ! ते सुभुम थापति भाटा पुण्यशाली छ. 'कयत्थे णं देवा' તેણે હાલમાં આવતા જન્મ માટે અર્થાત જન્માંતર માટે ઈષ્ટ (છિત વસ્ત) ની सिद्धि३५ प्रयोगनने सिय ४३री सीधु छ, 'कयपुण्णे णं देवा तो पू भवमा સારાં એવાં મહાપુણ્યને મેળવેલું છે, જેના વડે કરીને આવા સુપાત્રને દાન આપવાને सक्स२ भन्योछे 'कयलक्खणे णं देवा०' तो पातानी पुश्या , वनश्मामाहिशुभ लक्षणोने स३० शबीयां छे. 'कविहवे णं देवा० सुपात्रन हान हेवा રૂપ સુભ કાર્ય કરવાથી તેને જે ધન પ્રાપ્ત થયું તે પણ સફળ થઈ ગયું છે શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy