SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० १, जम्बूमश्नः मूए, जाइबहिरे, जाइपंगुले य, हुंडे य वायव्वे य, णत्थि णं तस्स दारगस्स हत्था वा, पाया वा, कण्णा वा, अच्छी वा, णासा वा, केवलं से तेसिं अंगोवंगाणं आगिई आगिइमेत्ते । तए णं सा मियादेवी तं मियापुत्तं दारगं रहस्सियंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी पडिजागरमाणी विहरइ ॥ सू०४॥ टीका श्रीजम्बूस्वामी पृच्छति-'जइ णं भंते !' इत्यादि। 'जइ णं भंते !" यदि खलु हे भदन्त! हे भगवन् ! 'समणेणं भगवया महावीरेणं आइगरेणं तित्थयरेणं' श्रमणेन भगवता महावीरेण आदिकरेण तीर्थकरेण 'जाव' यावत् सिद्धिगतिस्थानं 'संपत्तेणं' संप्राप्तेन-गतेन, 'दुहविवागाणं' दुःखविपाकानां दुःखविपाकनामकस्य प्रथमश्रुतस्कन्धस्येत्यर्थः, 'दस' दश–दशसंख्यकानि, 'अज्झयणा' अध्ययनानि ‘पण्णत्ता' प्रज्ञप्तानि, 'मियाउत्ते य जाव अंजू य' तद्यथा-मृगापुत्रश्च यावद् अञ्जूश्च । तत्र 'पढमस्स णं भंते ! 'जइ णं भंते !' इत्यादि । ___ 'भंते!' हे भदन्त ! 'जइ णं' यदि 'आइगरेणं तित्थयरेणं जाव संपत्तेणं' आदिकर-स्वशासन की अपेक्षा धर्मके आदि प्रवर्तक, तीर्थकर और सिद्धिगतिनामक स्थान को प्राप्त हुए 'भगवया' भगवान् 'महावीरेणं' महावीरने 'दुहविवागाणं' दुःखविपाकनामक प्रथम श्रुतस्कंध के 'दस अज्झयणा' दश अध्ययन 'पण्णत्ता' प्ररूपित किये हैं । 'तं जहामियाउत्ते य जाव अंजू य' जो मृगापुत्र-अध्ययन से लेकर अञ्ज-नामक अन्तिम अध्ययन तक हैं। उनमें से 'भंते' हे भगवन् ! 'दुहन 'जइ णं भंते ! त्याहि. (भंते!) महन्त !(जइ णं) यहि (आइगरेणं तित्थयरेणं जाव संपनेणं) આદિકર—સ્વશાસનની અપેક્ષાએ ધર્મના આદિ પ્રવર્તક, તીર્થકર અને સિદ્ધિગતિ नामना स्थान ने प्राप्त थयेसा (भगवया) भगवान् (महावीरेणं) मडावी२ (दुहविवागाणं) दुqिा नाममा प्रथम श्रुतधना (दस अज्झयणा) इस अध्ययन (पण्णत्ता) प्र३पित ४ छ. (तंजहा-मियाउत्ते य जाव अंजू य) २ भृगापुत्र अध्ययनथी मालाने i नामना छेcal मध्ययन सुधा छे. तेभांधी (भंते!) ई मान् ! શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy