SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० २, अ० १, सुबाहुकुमारवर्णनम् एवं वयासी-अहो णं भंते ! सुबाहुकुमारे इहे इट्ररूवे कंते कंत्तरूवे पिए पियरूवे मणुण्णे मणुण्णरूवे मणामे मणामरूवे सोम्मे सुभगे पियदंसणे सुरूवे, बहुजणस्स वि य णं भंते ! सुबाहुकुमारे इढे जाव सुरूवे, साहुजणस्स वि य णं भंते ! सुबाहुकुमारे जाव सुरूवे । सुबाहुकुमारेणं भंते ! इमा एयारूवा उराला माणुस्सा रिद्धी किण्णा लद्धा ? किण्णा पत्ता ? कण्णा अभिसमण्णागया ? को वा एस आसी पुत्वभवे जाव अभिसमण्णागया ? ॥ सू० ४॥ टीका ___'तेणं कालेणं' इत्यादि । तेणे कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'समणस्स ३ भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'जेटे अंतेवासी' ज्येष्ठोऽन्तेवासी-शिष्यः 'इंदभूई णाम अणगारे गोयमगोत्तेणं' इन्द्रभूति मानगारो गौतमगोत्रः खलु 'जाव' यावत्-भगवतः समीपे समागत्य भगवन्तं वन्दित्वा नमस्यित्वा ' एवं वयासी' एवमवादीत-'अहो णं' अहो ! खलु आश्चर्यमेतत् 'भंते' हे भदन्त ! 'सुवाहुकुमारे' सुबाहुकुमारः 'इठे' इष्टः= इष्यतेवाग्छयते प्रयोजनवशाद् यः स तथा, सकलजनमनोरथपूरकत्वात् । स 'तेणं कालेणं' इत्यादि । 'तेणं कालेणं तेणं समएणं' उसीकाल एवं उसी समयमें 'समणस्स भगवओ महावीरस्स' श्रमण भगवान महावीर के 'जेठे अंतेवासी' वडे शिष्य 'इंदभूई णामं अणगारे' इंद्रभूति नामक अनगार 'गोयमगोत्ते णं जाव' जिनका गौतम गोत्र था (प्रभुके समीप आकर) 'एवं वयासी' इस प्रकार बोले । 'अहो णं भंते ! सुबाहुकुमारे इठे इट्ठरुवे कंते कंतरूवे पिये पियरूवे मणुण्णे मणुण्णरूपे मणामे मणामरूवे सोम्मे सुभगे पिय 'तणं कालेणं' त्या. 'तेणं कालेणं तेणं समएणं' a ste भने त समयने विष 'समणस्स भगवओ महावीरस्स' श्रम मापान मडावीरना 'जेठे अंतेवासी' मोटा शिष्य 'इंदभूई णामं अणगारे' 'भूति नामना A२॥२॥ 'गोमयगोत्ते णं जाव' रेने गौतम गौत्र तु, ते प्रभुनी पासे भावाने एवं वयासी' मा प्रमाणे माल्या 'अहो णं भंते सुबाहुकुमारे इहे इहरूवे कांते कांतरूवे पिये पियरूवे मणुण्णे मणुण्णरूवे मणामे मणामरूचे सोम्मे सुभगे पियदंसणे सुरूवे' लह-त! ते पाश्चय छ । શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy