SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ १६ विपाकश्रुते सुखं येन प्रकारेण मुखं भवेत् तथा कुरु । किन्तु 'देवाणुप्पिा ' हे देवानुप्रिय ! सुबाहो ! 'मा पडिबंध करेह' मा प्रतिबन्धं कुरु= अस्मिन् कार्ये बिलम्ब मा कुरु । 'तए णं से सुबाहुकुमारे' ततः खलु स सुबाहुकुमार : 'समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'अंतिए' अन्तिके समीपे 'पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं' पञ्चाणुव्रतिकं सप्तशिक्षातिकम् एवं द्वादशविधं 'गिहिधम्म' गृहिधर्म ‘पडिबज्जइ' प्रतिपद्यते 'पडिवजित्ता' प्रतिपद्य 'तमेवरहं' तमेव रथं 'दुरुहइ' दुरोहति-आरोहति 'दुरुहित्ता' दुरुह्य रथमारुह्य 'जामेव दिसंपाउन्भूए तामेव दिसं पडिगए' यस्या दिशः प्रादुर्भूतः समागतः तस्यामेव दिशि प्रतिगतः ॥ सू० ३ ॥ ॥मूलम् ॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेठे अंतेवासी इंदभूई णामं अणगारे गोयमगोत्ते णं जाव प्रकार द्वादशविध गृहस्थ धर्म का अंगीकार करना चाहता हूं। इस प्रकार सुबाहुकुमार की भावना जानकर प्रभुने कहा-'अहासुहं देवाणुप्पिया' तुम्हें जैसा सुख हो वैसा करो, परन्तु ‘मा पडिबंधं करेह' विलम्ब न करो 'तए णं से सुबाहुकुमारे समणम्स भगवओ महावीरस्स अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवज्जइ ' इस तरह प्रभुके फरमाने पर सुबाहुकुमारने श्रमण भगवान महावीर के समीप पांच अणुव्रत सात शिक्षाव्रत इस प्रकार द्वादशविधरूप गृहस्थ धर्म को स्वीकार किया । 'पडिवज्जित्ता तमेव रहं दुरुहइ दुरुहित्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए और गृहस्थ धर्म अंगीकार कर अपने रथ पर बैठकर जहां से आया वहां वापिस गया ।। सू० ३ ॥ અંગીકાર કરવા ઈચ્છું છું. આ પ્રમાણે સુબાહકુમારની ભાવના જાણીને પ્રભુએ કહ્યું. 'अहासुहं देवाणुप्पिया' तभने प्रमाणे सुप 407 ते प्रमाणे ४२१, ५२न्तु 'मा पडिबंधं करेह' qिary न ४२। 'तएणं से सुबाहुकुमारे समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं दुबालसेविहं गिहिधम्म पडिवज्जइ' આ પ્રમાણે પ્રભુએ કહ્યા પછી તુરત જ સુબાહુકુમારે શ્રમણ ભગવાન મહાવીર પાસે પાંચ અણુવ્રત-સાત શિક્ષાવ્રત આ પ્રમાણે બાર વ્રત રૂપ ગૃહસ્થ ધર્મને સ્વીકાર કર્યો. 'पडिवज्जित्ता तमेव रहं दुरुहइ दुरुहित्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए' અને ગૃહસ્થ ધર્મ અંગીકાર કરી પિતાના રથ પર બેસી જ્યાંથી આવ્યા હતા ત્યાં था। याहया गया. (सू० 3) શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy