SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ % D विपाकचन्द्रिका टीका श्रु. १, अ. ९, देवदत्तावर्णनम् यत्राश्वगतिलीलाप्रदर्शनपूर्वकमश्वं धावयति साऽश्वक्रीडाऽश्ववाहनिका तया तस्यै तदर्थमित्यर्थः । 'निज्जायमाणे' निर्यान्-निर्गच्छन् 'दत्तस्स गाहावइम्स गिहस्स' दत्तस्य गाथापतेर्गहस्य 'अदूरसामंते' नातिदूरे नातिसमीपे पार्श्वभागत इत्यर्थः 'वीइवयइ' व्यतिव्रजति गच्छति ।.' तए णं से वेसमणे राया' ततः खलु स वैश्रवणो राजा 'जाव' यावत् अश्वक्रीडार्थ निर्गच्छन् दत्तगाथापत्तेहसमीपतः 'वीईवयमाणे' व्यतिव्रजन् 'देवदत्तं दारियं' देवदत्तां दारिकाम् ' उप्पिं आगासतलगंसि' उपरिआकाशतले प्रासादोपरिभागे 'कणगतिसेणं' कनकतिन्दूकेन= सुवर्णकन्दुकेन ‘कीलमाणि' क्रीडन्ती 'पासइ' पश्यति । 'पासित्ता' दृष्ट्वा 'देवदत्ताए दारियाए' देवदत्ताया दारिकायाः 'रूवेण य जोवणेण य लावण्णेण य' रूपेण यौवनेन लावण्येन च 'जाव' यावत्-विम्हिए' विस्मित: अहो ! अदृष्टपूर्वमीदृशं रूपमित्याश्चर्ययुक्तः सन् 'कोडुंबियपुरिसे सदावेइ' कौटुम्बिकपुरुषान् शब्दयति=आह्वयति 'सदावित्ता' शब्दयित्वा-आहूय एवं वयासी' अश्व क्रीडा करने के लिये 'निज्जायमाणे' जाता हुआ 'दत्तस्स गाहावइस्स गिहस्स अदूरसामंते वीइक्यई' दत्तगाथापति के घर के कुछ पास से होकर निकला । 'तए णं से वेसमणे राया जाच वीईवयमाणे देवदत्तं दारियं उप्पि आगासतलंसि कणगतिंदुसेण कीलमाणि पासई' जाते हुए उस वैश्रवण राजाने ऊपर मकान पर सुवर्ण की कंदुक से क्रीडा करती हुई उस देवदत्ता को देखा । 'पासित्ता देवदत्ताए दारियाए रूवेण य जोधणेण य लावण्णेण य जाब विम्हिए' देख कर देवदत्ता के रूप से यौवन से और लावण्य से अति आश्चर्ययुक्त हुआ। ऐसा रूप तो आज तक देखने में नहीं आया इस प्रकार चकितचित्त होकर उसने 'कोडुबियपुरिसे सट्टावेइ' अपने कौटुम्बिकपुरुषों को बुलाया 'सद्दावित्ता' बुलाकर ‘एवं वयासी' ऐसा कहा भने पुरुषानी साथ-साथे (आसवाहणियाए) 4*48131 ४२वा माटे (निज्जायमाणे) ४६ २ उता (दत्तस्स गाहावइस्स गिहस्स अदूरसामंते वीइवयइ) वृत्तमायापतिना धरनी ४२॥ पासे यधने नाल्या, (तए णं से वेसमणे राया जाव वीईवयमाणे देवदत्तं दारियं उप्पिं आगासतलंसि कणगतिंदुसेणं कीलमाणिं पासइ) ते मते તે વૈશ્રવણ રાજાએ મહેલ ઉપર સેનાના ગેડી-દડાથી ક્રિીડા કરતી–રમતી તે દેવદત્તાને જોઈ. (पासित्ता देवदत्ताए दरियाए रूवेण य जोवणेय य जाव विम्हिए) लेधन દેવદત્તાના રૂપથી યૌવનથી અને લાવણ્યથી આશ્ચર્ય પામી ગયે. આવું રૂપ આજસુધી नेपामा मायु नथी- प्रमाणे यति-थित्त-यसायमान थने तेथे (कोडुंबियपुरिसे सद्दावेह) पोताना टुमि पुरुषाने नावाच्या. 'सदावित्ता' मेलापान શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy