SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ ६५० विपाकश्रुते 'जाव' यावत् उपस्कार्य 'मित्त०' मित्र ज्ञातिस्वजनसम्बन्धिपरिजनान् पुष्पवस्त्रगन्धमाल्यालङ्कारेण सत्कृत्य समान्य तेषां समक्षं तस्या दारिकायाः 'नामधेज्जं करेंति०' नामधेयं कुरुतः- यस्मात् कारणात् खलु इयं दारिका देवप्रसादात् लब्धा 'ते' तत् = तस्मात् कारणात् 'होउ णं' भवतु खलु 'अम्हं दारिया' अस्माकं दारिका देवदत्ताणामेणं' देवदत्ता नाम्ना 'तए णं सा देवदत्ता दारिया' ततः खलु सा देवदत्ता दारिका पंचधाईपरिग्गहिया' पञ्चधात्री परिगृहीता=पञ्चधात्रीपरिपालिता सती 'जाव परवड्ढr' यावत् गिरिकन्दरालीनचम्पकपादप इव परिवर्धते ॥ सू० ९ ॥ ॥ मूलम् ॥ तए णं सा देवदत्ता दारिया उम्मुक्कबालभावा जोव्वणेण य रूवेण य लावण्णेण य जाव अहंवर उक्किट्ठा उक्किटुसरीरा जाया यावि होत्था । तए णं सा देवत्ता दारिया अण्णया कयाइं पहाया जाव विभूसिया बहूहिं खुजाहिं जाव परिक्खित्ता उप्पि आगासतलंसि कणगतिंदूसएणं कीलमाणी विहरइ ॥ सू० १० ॥ वां दिन ज्यों ही लगा उस समय (विउलं असणं४ जाव मित्त० णामधेज्जं करेंति) इसके मातापिताने विपुल मात्रा में चारों प्रकार का आहार पकवाया और मित्र, ज्ञाति, स्वजन, संबंधि और परिजनों का पुष्प, वस्त्र, गंध, माल्य और अलंकार आदि से सत्कार कर उनके समक्ष ही उस लडकी का नामसंस्करणविधान किया, ऐसा ख्याल कर कि ( त होउ णं दारिया देवदत्ता णामेणं) यह कन्या हमें देव की प्रसन्नता से वरदान रूप में प्राप्त हुई है, इस लिये इस का नाम देवदत्ता होओ। (तए णं सा देवदत्ता दारिया पंचधाईपरिग्गहिया जाव परिवइढई) वह देवदत्ता पांच धायमाताओं की देखरेख में रहती हुई गिरि को कन्दरा में आलीन चम्पक वृक्ष की तरह सुखपूर्वक बढने लगी । ॥ सू० ९ ॥ स्यान्यो त्यारे ते सभये, 'विउलं असणं४ जाव मित्त० णामधेज्जं करेंति ' તેનાં માતા-પિતાએ માટા પ્રમાણમાં ચાર પ્રકારના આહાર તૈયાર કરાવ્યા અને મિત્ર, જ્ઞાતિ, સ્વજન સબંધી અને પ્રજનાના પુષ્પ, વજ્ર, ગંધ માધ્ય અને અલંકાર આદિથી સારા સત્કાર કર્યાં, અને તે સૌના સમક્ષ પુત્રીનાં નામકરણ સંસ્કારનું વિધાન यु तेमां मे दृष्टि राणी 3, तं होउ णं दारिया देवदत्ता णामेणं ' म न्या અમને દેવ-પ્રસન્ન થવાથી વરદાનરૂપમાં પ્રાપ્ત થઇ છે, તે માટે તે કન્યાનું નામ દેવદત્તા शभवु छे 'तए णं सा देवदत्ता दारिया पंचधाईपरिग्गहिया जाव परिवइ ' તે દેવદત્તા પાંચ ધાય માતાઓની દેખરેખમાં રહેતી થકી પર્વતની ગુફામાં રહેલા ચમ્પક વૃક્ષ પ્રમાણે સુખપૂર્વક વધવા લાગી. ( સૂ॰ ૯ ) શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy