SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ९, देवदत्तावर्णनम् ६४९ 'उववण्णे' उत्पन्नः। ‘से णं' स खलु सिंहसेनजीवः 'तो' ततः तस्मात् स्थानात् 'अणंतरं' अनन्तरम् पश्चात् 'उव्वट्टित्ता' उद्धृत्य=निस्सृत्य 'इहेव' इहैव= अत्रैव 'रोहीडए णयरे' रोहितके नगरे 'दत्तस्स सत्थवाहस्स' दत्तस्य सार्थवाहस्य 'कण्हसिरीऐ भारियाए कुच्छिसि' कृष्णश्रियो भार्यायाः कुक्षौ-गर्म 'दारियत्ताए उववण्णे' दारिकातया-पुत्रीत्वेन उत्पन्नः। 'तए णं सा कण्हसिरी' ततः खलु सा कृष्णश्रीः ‘णवण्हं मासाणं बहुपडिपुण्णाणं' नवसु मासेषु बहुपरिपूर्णेषु 'जाच' यावत् 'अट्टमाणं राइदियाणं वीइक्कंताणं' अर्द्धाष्टमरात्रिंदिवेषु व्यतिक्रान्तेषु 'दारियं' दारिकां 'पयाया' प्रजाता-प्रजनितवती। कीदृशीमित्याह-'सुकुमाल जाव सुरूवां सुकुमार-यावत् सुरूपां, सुकुमारपाणिपादां यावत्सुरूपाम् । 'तए णं' ततः खलु 'तीसे दारियाए' तस्या दारिकायाः 'अम्मापियरो' अम्बापितरौ 'णिवत्ते एगारसे दिवसे' निवृत्ते एकादशे दिवसे 'संपत्ते वारसाहे' संपाप्ते द्वादशाहे-द्वादशे दिवसे 'विउलं' विपुलम् ‘असणं४' अशनं पानं खायं स्वाद्यं हुआ। (से णं तओ अणंतरं उव्वट्टित्ता इहेव रोहीडए णयरे दत्तस्स सत्थवाहस्स कण्हसिरीए भारियाए कुच्छिसि दारियत्ताए उववण्णे) वहां से स्थिति पूर्ण कर यह सिंहसेन का जीव निकल इसी रोहितक नगर में दत्त सार्थवाह की भार्या कृष्णश्री की कुक्षि में पुत्रीरूप से उत्पन्न हुआ। (तए णं सा कहसिरी णवण्हं मासाणं वहुपडिपुण्णाणं जाव दारियं पयाया) जब नौ माह ७॥ दिन अच्छी तरह से व्यतीत हो चुके तब कृष्णश्रीने पुत्री को जन्म दिया । (सुकुमाल जाव सुरूवां) इस के हाथ पैर आदि अवयव बहुत ही सुकुमार थे ओर आकृति भी इसकी विशेष सुन्दर थी । (तए णं तीसे दारियाए अम्मापियरो णिव्वत्ते एगारसमे दिवसे संपत्ते बारसाहे) जब इस की उत्पत्ति के११ दिन व्यतीत हो चुके और१२ त्पन्न यो. 'से णं तओ अणंतरं उव्वट्टित्ता इहेव रोहिडए णयरे दत्तस्स सत्थवाहस्स कण्हसिरीए भारियाए कुच्छिंसि दारियत्ताए उववण्णे' त्यांनी स्थिति પૂર્ણ કરીને તે સિંહસેનને જીવ નિકળીને આ શહિતક નગરમાં દત્તસાર્થવાહની ભાર્યા–સ્ત્રી कृपश्रीनi S२मांथी पुत्री ३ उत्पन्न थयो 'तए णं सा कण्हसिरी णवण्हं मासाणं बहुपडिपुण्णाणं जाव दारियं पयाया' न्यारे न१ भास भने ५२ साडेसात (७॥ रात्री सारी शते वाती गया, त्यारे श्री पुत्रानो भन्म २माच्या. 'सुकुमाल जाव मुरूवां' तेना एय-५१ मा मय घi सुभा२ उता भने माति ५ ५४४ सुन्६२ ता. 'तए णं तीसे दारियाए अम्मापियरो णिचत्ते एगारसमे दिवसे संपत्ते बारसाहे' तनामना न्यारे अगियार (११) हिस पूरा २४ (१२) मारमा हिवस શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy