SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ ६४० विपाकश्रुते रूपामित्यर्थः, 'पडिरूवं' प्रतिरूपाम् - अद्वितीयरूपाम् 'करिता' कृत्वा मम 'एयमाणत्तियं' एतामाज्ञतिकां 'पच्चपिणह' प्रत्यर्पयत । 'तए णं ते कोडं बियपुरिसा' ततः खलु ते कौटुम्बिकपुरुषाः 'करयल जाव' करतल यावत् करतलपरिगृहीतं शिर - आवर्त्त मस्तकेऽञ्जलिं कृत्वा राजाज्ञां 'पडिसुर्णेति प्रतिशृण्वन्ति = स्वीकुर्वन्ति 'पडिसुणित्ता' प्रतिश्रुत्य = स्वीकृत्य 'सुप्पट्टस्स णयरस्स बहिया' सुपतिष्ठस्य नगरस्य बहि:, ' पचत्थिमे दिसीभाए' पाश्चात्ये दिग्भागे = पश्चिमायां दिशि ' एगं महं कूडागारसालं' एकां महतीं कूटाकारशालां 'करेंति' कुर्वन्ति - कारयन्ति । 'अणेगरवंभ०' अनेकस्तम्भशतसंविनिष्टाम्, 'जाव' यावत् 'पासाईयं४' प्रासादीयां दर्शनीयाम् अभिरूपाम् प्रतिरूपाम् । 'करिता' कृत्वा = कारयित्वा 'जेणेव सीहसेणे राया' यत्रैव सिंहसेनो राजा 'तेणेव उवागच्छंति' तत्रैवोपागच्छन्ति, 'उवागच्छित्ता' एवं जिसके सदृश और कोई शाला न हो ऐसी बनवाओ । 'करिता मम एयमाणत्तियं पच्चपिह' बनवा कर मुझे पीछे खबर दो । 'तए णं ते को बियपुरिसा करयलजाब पडिसुर्णेति' राजा के इस प्रकार की आज्ञा को उन कौटुंबिक पुरुषों ने दोनों हाथों को जोड कर स्वीकार किया और ' पडिणिता सुपइस्स णयरस बहिया पच्चत्थिमे दिसीभाए एगं महं कूटागारसाल करेंति' आज्ञा प्रमाण कर वे सबके सब सुप्रतिष्ठ नगर के बहि:प्रदेश में पश्चिम दिशा की ओर जाकर उस कूटाकार वाली शाला की रचना करवाने में लग गये । 'अणेगखंभसयसंनिविडं पासाईं' उस में उन्होंने सैकड़ों खंभों की रचना करवाई । शाला देखने वालों के चित्त को आनंद देनेवाली, दर्शनीय, अपूर्वरूप संपन्न एवं अद्वितीय बनकर जब तैयार हो चुकी, तब 'जेणेव सीहसेणे राया तेणेव उवागच्छंति' આ જોનારને ક્ષણે-ક્ષણે અપૂર્વ જણાય અને જેના સમાન ખીજી કેઇ પશુ શાળા ન હોય तेवी नाव 'करिता मम एयमाणत्तियं पञ्चविणह' जनावीने पछी भने अमर मा. 'तए णं ते काटुंबियपुरिसा करयल जाव पडिसुर्णेति' राजनी अारनी आज्ञाने ते टुम्सि पुरुषों में हाथ लेडीने स्वीकार ¥र्यो भने पडिसुणित्ता सुपरट्ठस्स णयरस्स बहिया पच्चत्थिमे दिसीभाए एगं महं कूटागारसालं करेंति' माज्ञा स्वारीने ते तमाम सुप्रतिष्ठ नगरना महारना प्रदेशमां पश्चिम हिशा तर नेते ईटारवाजी शाणानी इथना पुरवामां बागी गया. 'अणेगखंभसयसंनिविट्ठे जाव पासाईयं करिता' तेमां तेथेथे सेंडे। थांललायोनी रथना કરાવી, શાળા જોનારનાં ચિત્તને આનદ આપનારી, દશનીય, પૂ રૂપ સપન્ન, અર્થાત્ ममेड जनावी साथी. यछी क्यारे तैयार थई त्यारे ' जेणेव सीहसेणे राया तेणेव શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy