SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका श्रु० १, अ० ९, देवदत्तावर्णनम् ६४१ उपागत्य 'तमाणत्तियं तामाज्ञप्तिकां-पूर्वोक्तामाज्ञां — पञ्चप्पिणंति ' प्रत्यर्पयन्ति= स्वामिन् ! कूटागारशाला संपादिताऽस्माभिरिति निवेदयन्तीति ॥ मू० ६ ॥ ॥ मूलम् ॥ तए णं से सीहसेणे राया अण्णया कयाइं एगणगाणं पंचण्हं देवीसयाणं एगणाइं पंचमाइसयाइं आमंतेइ । तए णं तासिं एगणगाणं पंचण्हं देवीसयाणं एगणाई पंचमाइसयाई सीहसेणेणं रण्णा आमंतियाइं समाणाइं सवालंकारविभूसियाई जहाविभवेणं जेणेव सुपइहे णयरे जेणेव सोहसेणे राया तेणेव उवागच्छंति । तए णं से सीहसेणे राया एगणाणं पंचदेवीसयाणं एगणाणं पंचण्हं माइसयाणं कुटागारसालं आवसहं दलयइ ।।सू०७॥ टीका। 'तए णं से' इत्यादि । 'तए णं से सीहसेणे राया' ततः खलु स सिंहसेनो राजा 'अण्णया कयाई' अन्यदा कदाचित् एकस्मिन् समये 'एगूणगाणं' एकोनानां 'पंचण्हं देवीसयाणं' पञ्चानां देवीशतानाम् 'एगूणाई पंचमाइसयाई' एकोनानि पञ्चमातृशतानि नवनवत्यधिकचतुःशतसंख्यकाः स्वश्वश्रूः 'आमंतेइ' वे जहां सिंहसेन राजा विराजमान थे वहां पर आये और 'उवागच्छित्ता तमाणत्तियं पञ्चप्पिणंति' आकर निवेदन किया कि हे राजा! आपकी आज्ञानुसार कूटाकार शाला बन कर तैयार हो चुकी है ॥सू०६॥ 'तए णं से' इत्यादि । __'तए णं' कटाकार शाला के सम्पूर्णरूप से निर्मित हो चकने बाद 'से सीहसेणे राया' उस सिंहसेन राजाने 'अण्णया कयाई किसी एक समय 'एगूणगाणं पंचण्हं देवीसयाणं एगणाइं पंचमाइसयाई आमंतेइ' एक उवागच्छंति' ते या सि सेन In [५२२४ान ता, त्यi A11 माच्या मने 'उवागच्छित्ता तमाणत्तियं पच्चप्पिणंति' मापीने निवेहन यु २n ! આપની આજ્ઞા પ્રમાણે કુટાકાર શાળા બનીને તૈયાર થઈ ગઈ છે, (સૂ) ૬) 'तए णं से त्याहि. __ 'तए णं' ।।२ शासपए ३५थी तैया२ च्या पछी 'से सीहसेणे राया' तसिडसेन सा 'अण्णया कयाइं से समये 'एगृणगाणं पंचण्हं देवीसयाणं एगृणाइं पंचमाइसयाइं आमंतेई' यासे नवा पोतानी पत्नी ती तेनी माता શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy