SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ ॥ अथ नवमम् अध्ययनम् ॥ जइ णं भंते ! उक्खेवो णवमस्स। एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रोहीडए णामं णयरे होत्था रिद्ध०। पुढवीवडिंसए उज्जाणे । धरणे जक्खे । वेसमणदत्ते राया। सिरी देवी। पूसणंदीकुमारे जुवराया। रोहोडए णयरे दत्तेणामं गाहावई परिवसइ अड्ढे । कण्हसिरी भारिया । तस्स णं दत्तस्स धूया कण्हसिरीए अत्तया देवदत्ता णामं दारिया होत्था, अहीण जाव उकिट्रसरीरा ॥ सू० १ ॥ टीका 'जइ णं भंते' इत्यादि। 'जइ णं भंते' यदि खलु हे भदन्त ! 'उक्खेवो' उपक्षेपः प्रारम्भवाक्यं 'णवमस्स' नवमस्याध्ययनस्य, तथाहि-'समणेणं भगवया महावीरेणं जाव संपत्तेणं दुहविवागाणं अट्ठमस्स अज्झयणस्स अयमढे पण्णत्ते नवमस्स गं भंते अज्झयणस्स दुहविवागाणं के अट्टे पपणत्ते ? । तए णं से सुहम्मे अणगारे जंबु अणगारमेवं वयासी-' इति । जम्बूस्वामी-सुधर्मस्वामिनं पृच्छति-'जइ णं भंते' इत्यादि । नवमा अध्ययन । 'जइ णं भंते' इत्यादि । 'उक्खेवो' इस सूत्र का प्रारंभवाक्य इस प्रकार है-'जई णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं दुहविवागाणं अट्ठमस्स अज्झयणस्स अयमट्टे पण्णत्ते नवमस्स गं भंते ! अज्झयणस्स दहविवागाणं के अटे पण्णत्ते? तए णं से सुहम्मे अणगारे जंबु अणगारं एवं वयासी' जंबू स्वामी सुधर्मा નવમું અધ્યયન 'जइ णं भंते' त्यादि. 'उक्खेवो' मा सूचना प्रारंभ पाय मा प्रभारी छ 'जइ णं भंते ! समणेणं भगवया महावीरेणं दुहविवागाणं अट्ठमस्स अज्ज्ञयणस्स अयमढे पण्णत्ते नवमस्स णं भंते ! अज्ज्ञयणस्स दुहविवागाणं के अटूठे पण्णते' तए णं से सुहम्मे अणगारे जंबु अणगारं एवं वयासी 'यू स्वामी सुधा स्वामीने શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy