SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते - कण्टकः 'गलए लग्गे' गले लग्ना=गले विद्धः 'ज' यत् 'जो णं इच्छइ' यः खलु इच्छति 'विज्जो वा' वैद्यो वा 'विज्जपुत्तो वा' वैद्यपुत्रो वा ६ 'सौरियदत्तस्स मच्छियस्स' शौर्यदत्तस्य मात्स्यिकस्य ‘मच्छकंटगं' मत्स्यकण्टकं 'गलाओ' गलात् ‘णीहरित्तए' निहतु-निष्कासयितुम् इच्छतीति पूर्वेण सम्बन्धः, 'तस्स णं' तस्य खलु 'सोरियदत्ते' शौर्यदत्तः विपुलम् 'अत्थसंपयाणं' अर्थसंपदानं धनदानं 'दलयई' ददाति । 'तए णं ते' ततः खलु ते को कुंबियपुरिसा' कौटुम्बिकपुरुषाः 'जाव उग्घोसेंति' यावत् शृङ्गाटकादिषु उद्घोषयन्ति घोषणां कुर्वन्ति ॥सू० ६॥ ॥ मूलम् ॥ तए णं ते बहवे विजा य इमं एयारूवं उग्घोसणं उग्घोसिजंतं णिसामेंति, णिसामित्ता जेणेव सोरियदत्तस्स गिहे जेणेव सोरियदत्ते मच्छंधे तेणेव उवागच्छंति, उवागच्छित्ता बहुहिं उप्पत्तियाहि य ४ बुद्धीहि य परिणममाणा वमणेहि य छड्डणेहि य ओवीलणेहि य कवलग्गाहेहि य सल्लुद्धरणेहि य विसल्लीकरणेहि य इच्छंति सोरियदत्तस्स मच्छंधस्स मच्छकंटगं गलाओ हे देवानुप्रियों ! सुनो। शौर्यदत्त के गले में मछली का कांटा लग गया 'जं जो णं इच्छइ विज्जो वा विजपुत्तो वा सोरियदत्तस्स मच्छियस्स मच्छकंटगं गलाओ णीहरित्तए' जो वैद्य अथवा वैद्य का पुत्र आदि उस शौर्यदत्त मच्छीमार के गले से कांटे को बाहर निकाल देगा ' तस्स णं सोरियदत्ते विपुलं अत्थसंपयाणं दलयइ' उसके लिये शौर्यदत्त अधिक से अधिक द्रव्य प्रदान करेगा। 'तए णं ते कोडुंबियपुरिसा जाव उग्रोसेंति' इस प्रकार शौर्यदत्त का आदेश पाकर वे लोग शौर्यपुर नगर में गये और वहां शृंगाटक आदि मार्गों में जाकर पूर्वोक्त घोषणा कह सुनाई ॥सू० ६॥ समजा ! शीतन मा मातीना sit anो छ 'जं जो णं इच्छइ विज्जो वा विज्जपुत्तो वा सोरियदत्तस्स मच्छियस्स मच्छकंटगं गलाओ णीहरित्तए' તે જે વૈદ્ય અથવા વૈદ્યના પુત્ર આદિ હોય તે એ શયદત્ત માછીમારના ગળામાંથી siटाने पा२ ढ0 तस्स णं सोरियदत्ते विउलं अत्थसंपयाणं दलयइ' तो तन शीय हत्त वधारभ पधारे द्रव्य भापरी तए णं ते कोडुंबियपुरिसा जाव उग्घोसेंति' આ પ્રમાણે શૌર્યદત્તની આજ્ઞા મેળવીને તે લેકે શૌર્યપુર નગરમાં ગયા અને ત્યાં શંગાટક આદિ માર્ગોમાં જઈને પૂર્વોકત ઘોષણા કહી સંભળાવી. (સૂ) ૬) શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy