SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ८, शौर्यदत्तवर्णनम् णीहरित्तए वा विसोहित्तए वा, णो चेव णं संचाएंति णीहरित्तए वा । तए णं ते बहवे विजा य जाहे णो संचाएंति सोरियदत्तस्स मच्छकंटगं गलाओ णीहरित्तए वा२ ताहे संता३ जामेव दिसं पाउन्भूया तामेव दिसं पडिगया ॥ सू० ७॥ टीका 'तए णं ते' इत्यादि । 'तए णं ते' ततः खलु ते 'वहवे विज्जा य' बहवो वैद्याश्च३ 'इमं एयारूवं' एतामेतद्रूपां पूर्वोक्तप्रकाराम् 'उग्योसणं' उद्घोषणां 'उग्रोसिजंतं' उद्घोष्यमाणां 'णिसामेति' निशामयन्ति-शृण्वन्ति, 'णिसामित्ता' निशम्य श्रुत्वा 'जेणेव' यत्रैव यत्र स्थाने 'सोरियदत्तस्स गिहे' शौर्यदत्तस्य गृहं 'जेणेव सोरियदत्ते मच्छंधे' यत्रैव शौर्यदत्तो मत्स्यबन्धः 'तेणेच उवागच्छंति तत्रैवोपागच्छन्ति, 'उदाच्छित्ता' उपागत्य 'बहुहि' बहुभिः बहुप्रकाराभिः 'उप्पत्तियाहि य४' औत्पातिकीभिः, वैनयिकीभिः, कार्मिकीभिः, पारिणामिकीभिश्च-एताभिश्चतसृभिः 'बुद्धीहिं य' बुद्धिभिश्च 'परिणममाणा' परिणमन्तः नैपुण्यं प्राप्नुवन्तः सन्तो वैद्यादयः ‘वमणेहि य' वमनैः स्वयं 'तए णं ते' इत्यादि । 'तए णं' इसके अनन्तर 'ते बहवे विज्जा य' नगरनिवासी समस्त वैद्यों ने 'इमं एयारूवं उग्घोसणं उग्धोसिज्जंतं णिसामेति' इस प्रकार की उनके द्वारा की गई घोषणा को सुना। ‘णिसामित्ता जेणेव सोरियदत्ते मच्छंधे तेणेव उवागच्छति' सुनकर वे जहां शौर्यदत्त का घर एवं वह शौर्यदत्त था वहां पहुँचे । “उवागच्छित्ता बहुहि उप्पनियाहि य४ बुद्धीहि य परिणममाणा' पहुँचते ही उन्होंने औत्पातिकी, वैनयिकी, कार्मिकी एवं पारिणामिकी बुद्धियों से संपन्न हो उसे 'वमणेहि य छड्डणेहि य 'तए णं ते 'त्या.. 'तए णं' ते पछी ' ते बहवे विज्जा य . ते नाभा रहना। तमाम वैद्याने 'इमं एयारूवं उग्घोसणं उग्घोसिज्जंतं णिसामेति' से ५२नी ४२४ी घोषण!-रात साली 'णिसामित्ता जेणेव सोरियदत्तस्स गिहे जेणेव सोरियदत्ते मच्छंधे तेणेव उवागच्छंति' सामगीन न्यां शीत्तनु ध२ तु अर्थात शौहत्त न्यो २ता त्यां गया. ' उवागच्छित्ता बहुहिं उप्पत्तियाहि य ४ बुद्धीहिं य परिणममाणा' त्या पाडांन्याने तुरत तेभो वात ४ीमेट ते मायाlist, बनायी, अभिजी, मने पा२९॥मिली भुद्धिमाथी सपन्न हुतातेमा वमणेहि य શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy