SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ ५९० विपाकश्रुते करुणरसोत्पादकान् ‘विसराई' विस्वरान् विकृतस्वरान् 'दुस्सराई दुःस्वरानगद्गदस्वरान् शब्दान् 'कूयमाणं' कूजन्तम्-आरटन्तम् 'अभिक्खणं२' अभीक्ष्ण२ वारं वारं 'पूयकवले य' पूयकवलान्-शटितरुधिरकवलान् 'रुहिरकवले य' रुधिरकवलान् 'किमिकवले य' कृमिकवलांश्च 'वममाणं' वमन्तम्-उद्गिरन्तं 'पास' पश्यति, 'पासित्ता' दृष्ट्वा गौतमस्वामिनः 'इमे' अयं वक्ष्यमाणपकारः 'अज्झथिए५' आध्यात्मिकः५ 'समुप्पजित्था' समुदपद्यत-'अहो णं' अहो ! खलु महदाश्चर्यमेतत् यद् ' इमे पुरिसे' अयं पुरुषः 'पुरापुराणाणं' पुरापुराणानां 'जाव विहरई' यावद् विहरति, अत्र यावच्छब्दादेवं योजना-'दुचिण्णाणं दुष्णडिकंताणं असुभाणं पावाणं कडाणं कम्माणं फलवितिविसेसं पञ्चणुब्भवमाणे' इति । एपां व्याख्याऽस्यैव प्रथमाध्ययने द्वादशमूत्रे कृता । एवं 'संपेहेई' संप्रेक्षते-विचारयति 'संपेहित्ता' संप्रेक्ष्य 'जेणेव' यत्रैव 'समणो भगवान् महावीरस्तत्थउवागच्छइ' श्रमणो भगवान् महावीरस्तत्रैवोपागच्छति, ‘उवागच्छित्ता' उपागत्य ‘जाव पुयभवपुच्छा' यावत् पूर्वभवपृच्छा तस्य पुरुषस्य पूर्वभवं प्रच्छतीत्यर्थः । 'जाव वागरणं' यावद व्याकरणं-वक्ष्यमाणप्रकारेण तस्य पुरुषस्य पूर्वभववर्णनं भगवान् करोतीत्यर्थः ॥ सू० २ ॥ जिसके मुख से सड़े हुए खून ओर पीप के कुल्ले गिर रहे थे, साथ में खून का भी जो वमन कर रहा था। वमन में जिसके कृमियों का ढेर का ढेर था । 'पासित्ता' इस पुरुष को देख कर गौतम स्वामि के चित्त में 'इमे अज्झथिए४ समुप्पज्जित्था' इस प्रकार विचारधारा उत्पन्न हुइ । 'अहो णं इमे पुरिसे पुरापुराणाणं जाव विहरई' अरे ! यह पुरुष पूर्वोपार्जित अशुभतम कर्मों के फल भोग रहा है । 'एवं संपेहेई' इस प्रकार गौतम स्वामीने विचार किया। 'संपेहिता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ' विचार कर फिर वे भगवान महावीर के पास पहुँचे और इस के 'पुव्वभवपुच्छा जाव वागरणं' पूर्वभव की पृच्छा कीपूर्वभवों को पूछा । भगवानने उसके पूर्वभव इस प्रकार कहा । सू० २॥ પરૂના કેગળા નીકળતા હતા, એટલું જ નહિ પણ સાથે સાથે-તે લેહીનું વમન કરતે डतो मने तन मनमा भिसाना ढसा ता. 'पासित्ता' पुरुषले ने गौतम स्वाभाना वित्तमा 'इमे अज्झथिए४ समुप्पज्जित्था' मा प्रमाणे विया२धा२। पन्न २४. 'अहो णं इमे पुरिसे पुरापुराणाणं जाव विहरइ ' म ! म पुरुष पूर्वापानित (पूर्व भिमा ४२i) अशुभतम ४ीनां जन लोगवी रह्यो छ. 'एवं संपेहेइ' २॥ प्रमाणे गौतम स्वामी विया२ ज्यो. 'संपेहित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ वया२ श पछी मावान महावीरनी पासे पाडांच्या मने તેના પૂર્વભવ વિષે પ્રશ્ન પૂછયે. ભગવાને તેના પૂર્વભવ વિષે આ પ્રમાણે કહ્યું (સૂ૦૨) શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy