SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ ५८८ विपाकश्रुते समागतः 'जाब परिसा पडिगया' यावत् परिषत् प्रतिगता यावत्-परिषद् भगवद्वन्दनार्थं ग्रामान्निर्गता, भगवता धर्मः कथितः, धर्म श्रुत्वा परिषत् प्रतिगता = प्रतिनिवृत्ता । 'तेणं कालेणं तेणं समरणं' तस्मिन् काले तस्मिन् समये 'समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'जेट्ठे जाव' ज्येष्ठः यावत्-ज्योष्ठोऽन्तेवासी गौतमः स्वाध्यायादि कृत्वा विधिपूर्वकं भगवदाज्ञां गृहीत्वा 'सोरियपुरे णयरे' शौर्यपुरे नगरे 'उच्चनीय०' उच्चनीचमध्यमकुलानि मिक्षामटन् 'अहापज्जतं यथापर्याप्तं यावता निर्वाहो भवति तावत्परिमितं 'समुदाणियं भिक्ख' समुदानिकीं भिक्षां 'गहाय' गृहीत्वा 'सोरियपुराओ णयराओ' शौर्यपुरात् नगरात् 'पडिनिक्खमइ' प्रतिनिष्क्रामति= निस्सरति, 'पडिणिक्खमित्ता' प्रतिनिष्क्रम्य 'तस्स मच्छंधपाडगस्स' तस्य मत्स्यबन्धपाटकस्य कैवर्त्तकनिवासउस नगर के शौर्यावतंसक बगीचे में आये । 'जाव परिसा पडिगया' नगर निवासीजन एवं राजा सबके सब प्रभु का आगमन सुन कर उनके वंदन करने के लिये उस बगीचे में एकत्रित हुए। प्रभुने धर्म का उपदेश दिया । सुनकर सबके सब अपने२ स्थान पर वापिस गये । तेणं कालेणं तेणं समरणं समणस्स० जेट्ठे जाव सारियपुरे णयरे उच्चनीय० अहापज्जत्ते समुद्राणियं भिक्खं गहाय सोरियपुराओ जयराओ पडिनिक्ans' इसी समय की यह एक घटना है कि प्रभु के बड़े शिष्य गौतम स्वामी जो महा तपस्वी थे । छठकी तपस्या के पारणा के निमित्त गोचरी लेने के लिए प्रभु श्रीमहावीरसे आज्ञा लेकर उस नगर में आये ऊँच-नीच आदि कुलों में घूमकर यथा प्राप्त भिक्षा लेकर ये शौर्यपुर नगर से चले 'पडिणिक्खमित्ता.... महइमहालयाए इत्यादि' जब ये 6 વત'સક બગીચામાં આવ્યા. जाव परिसा पडिगया ' नगरनिवासी भाणुसो भने રાજા તથા તેના કર્મચારીએ સૌ પ્રભુનું આગમન સાંભળીને તેમને વંદન કરવા માટે તે બગીચામાં એકઠા થયા. આવેલા સૌ માણસને પ્રભુએ ધર્મના ઉપદેશ આપ્ટે, ते उपदेश सांभणीने सौ योताना स्थान पर पाछा गया ' तेणं कालेणं तेणं समएणं समणस्स ० जेठ्ठे जाव सारियपुरे णयरे उच्चनीय० अहापज्जत्ते समुदाणियं भिक्खं गाय सारियपुराओ णयराओ पडिनिक्खमइ ' न समयनी मा मे ઘટના છે કે, પ્રભુના માટા શિષ્ય ગૌતમ સ્વામી જે મહાતપસ્વી હતા તે છઠ્ઠની તપસ્યાના પારણા નિમિત્તે ગોચરી લેવા માટે પ્રભુની આજ્ઞા પ્રાપ્ત કરીને તે નગરમાં આવ્યા; ઉચ્ચ-નીચ આદિ કુલેામાં ફ્રીને જે કાંઇ ભિક્ષા મલી તે લઇને શૌર્ય પુર નગરથી ચાલ્યા ' पडिणिक्खमिता....महइमहालयाए इत्यादि ' न्यारे गौतम स्वामी ते मशीयानी શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy