SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ वि. टीका, श्रु० १, अ० ८, शौर्यदत्तवर्णनम् ॥ मूलम् ॥ तेणं कालेणं तेणं समएणं सामी समोसड्ढे जाव परिसा पडिगया। तेणं कालेणं तेणं समएणं समणस्स० जेहे. जाव सोरियपुरे णयरे उच्चणीय० अहापजत्तं समुदाणियं भिक्खं गहाय सोरियपुराओ णयराओ पडिनिक्खमइ, पडिनिक्खमित्ता तस्स मच्छंधपाडगस्त अदूरसामंते णं वीइवयमाणे महइमहालयाए मण्णुस्सपरिसाणं मज्झगयं पासइ एगं पुरिसं सुक्कं भुक्खं णिम्मंसं अट्टिचम्मावणद्धं किडिकिडियाभूयं णीलसाडगणियत्थं मच्छकंटएणं गलए अणुलग्गेणं कटाई कलुणाई वीसराई कूयमाणं अभिक्खणं२ पूयकवले य रुहिरकवले य किमिकवले य वममाणं पासइ, पासित्ता इमे अज्झथिए५ समुप्पजित्था-अहो णं इमे पुरिसे पुरापुराणाणं जाव विहरइ, एवं संपेहेइ, संपेहित्ता जेणेव समणे३ जाव पुवभवपुच्छा जाव वागरणं ॥ सू० २॥ टीका 'तेणं कालेणं' इत्यादि । 'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'सामी समोसड्ढे' स्वामी समवसृतः श्रमणो भगवान महावीरः समुद्रत्ताकी कुक्षि से उत्पन्न हुआथा। इस का नाम शौर्यदत्त था 'अहीण.' यह भी बहुत सुन्दर और इन्द्रियों की परिपूर्णतासे युक्तथा।॥सू० १॥ __'तेणं कालेणं' इत्यादि । 'तेणं कालेणं तेणं समएणं सामी समोसड्ढे' उसी काल में और उसी समय में ग्रानानुग्राम विहार करते हुए श्री श्रमण भगवान वीरप्रभु મચ્છીમારને એક પુત્ર હતું જે સમુદ્રદત્તાના ઉદરથી ઉત્પન્ન થયે હતું, તેનું નામ શૌર્યદત્ત तु. 'अहीण' ते धणे! सुन्६२ मने न्द्रियानी परिपूर्णताथा युटत हतो. (सू०१) तेणं कालेणं' त्याहि. तेणं कालेणं तेणं समएणं सामी समोसड्ढे' ते अनेते समयने વિષે ગ્રામનુગ્રામ વિહાર કરતા-કરતા શ્રી શ્રમણ ભગવાન વીર પ્રભુ તે નગરના શૌર્ય શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy