SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ७, उदुम्बरदत्तवर्णनम् ५८१ कुत्रोत्पत्स्यते ? । भगवानाह-'गोयमा' इत्यादि । हे गौतम । 'उंबरदत्ते दारए' उदुम्वरदत्तो दारकः ‘बावत्तरिं वासाई' द्विसप्ततिं वर्षाणि-द्विसप्ततिवर्षपरिमितं 'परमाउयं' परमायुष्कम् उत्कृष्टमायुः ‘पालित्ता कालमासे कालं किच्चा' पालयित्वा कालमासे कालं कृत्वा 'इमीसे' अस्यां 'रयणप्पभाए पुढवीए' रत्नप्रभायां पृथिव्याम् उत्कर्षेण एकसागरोपमस्थितिकेषु नैरपिकेषु ‘णेरइयत्ताए' नैरयिकतया 'उववजिहिइ' उत्पत्स्यते । 'संसारो' संसार:-भवाद् भवान्तरे भ्रमणम्, 'तहेव' तथैव-मृगापुत्रवदेव विज्ञेयम् । 'जाव पुढवीमु' यावत् पृथिवीषु पृथिवीकायेषु अनेकशतसहस्रकृत्वः उत्पत्स्यते । 'तओ' ततः तदनन्तरं 'हत्थिणाउरे णयरे' हस्तिनापुरे नगरे 'कुक्कुडत्ताए' कुक्कुटतया 'पञ्चायाहिइ' प्रत्यायास्यति-कुक्कुटो भविष्यतीत्यर्थः । सः 'जायमित्ते चैव' जातमात्र एव 'गोढिल्लवहिए' गोष्ठिककहिं उववन्जिहिइ' कहां जायगा ? और कहां उत्पन्न होगा ? इस प्रकार गौतम का प्रश्न सुनकर भगवानने कहा 'गायमा उंबरदत्ते दारए बावत्तरि वासाइं परमाउयं पालित्ता कालमासे कालं किच्चा' गौतम ! यह उदुम्बरदत्त दारक अपनी७२ वर्ष की उत्कृष्ट आयु को समाप्त कर काल के अवसर मर कर 'इमीसे रयण० णेरइयत्ताए उववजिहिइ संसारो तहेव जाव पुढवीसु' प्रथम पृथिवि में१ सागर की उत्कृष्ट स्थितिवाले नरक में नारकी की पर्याय से उत्पन्न होगा। इसका भव से भवान्तर भ्रमण मृगापुत्र की तरह ही समझना चाहिये । यह पृथिवीकाय में अनेक शतसहस्र बार उत्पन्न होगा । 'तओ हत्थिणाउरे णयरे कुक्कुडत्ताए' पचायाहिइ वहां से भ्रमण कर फिर यह हस्तिनापुर नगर में कुक्कुट-मुर्गा की पर्याय में जन्म धारण कर ‘जायमित्ते चेव गोहिल्लवहिए' गोष्ठिक पुरुषों द्वारा उववन्जिहिइ' ४यां नये ? भने ४यां उत्पन्न थथे ? मा ४२ने प्रश्न Airvीने लगवाने ह्यु 'गोयमा उंबरदत्ते दारए बावत्तरि वासाई परमाउय पालित्ता कालमासे कालं किच्चा' उ गौतम ! ते दुपत्त हा२४ पोतानी ७२ माडांतर पनी Gट मायुष्य पूरी ४शने भ२९५ समये भ२५ पाभीन ' इमीसे रयण. जरइयत्ताए उववज्जिहिइ संसारो तहेव जाव पुढवीसु' प्रथम-पडी प्रथिवीमा मे ૧ સાગરની ઉત્કૃષ્ટ સ્થિતિવાળા નરકમાં નારકી જીવની પર્યાયથી ઉત્પન્ન થશે, તેનું એક ભવમાંથી બીજા ભવનું પરિભ્રમણ મૃગાપુત્રના પ્રમાણે સમજી લેવું જોઈએ. તે જીવ પૃથિવીકાયમાં અને સેંકડેવાર-હજારેવાર (એક લક્ષ-લાખો વાર) ઉત્પન્ન થશે, 'तओ हथिणा उरे णयरे कुक्कुडत्ताए पञ्चयाहिइ' त्यांचा प्रभ। प्रशन री ते स्तिनापुर नामा ४४ानी पर्यायभम पाए । 'जायमित्ते चेव गोहिल्ल वहिए' શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy