SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ ५८० विपाकश्रुते ‘एवं खलु गोयमा !' एवं खलु हे गौतम ! 'उंबरदत्ते दारए' उदुम्बरदत्तो दारकः 'पुरापुराणाणं' पुरापुरातनानांपूर्वभवकृतानां 'जाव' यावत्-कर्मणां पापकं फलवृत्तिविशेष 'पञ्चणुब्भवमाणे' प्रत्यनुभवन् 'विहरइ' विहरति ॥मू० ९।। ॥ मूलम् ॥ ___ से णं उंबरदत्ते दारए कालमासे कालं किच्चा कहिं गच्छिहिइ कहिं उववजिहिइ ? गोयमा ! उंबरदत्ते दारए बावत्तरि वासाई परमाउयं पालित्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए णेरइयत्ताए उववजिहिइ, संसारो तहेव जाव पुढवीसु। तओ हत्थिणाउरे णयरे कुक्कुडत्ताए पञ्चायाहिइ, जायमिते चेव गोहिल्लवाहिए तत्थेव हथिणाउरे णयरे सेट्रिकुलंसि उववजिहिइ, बोहि, सोहम्मे कप्पे महाविदेहे वासे सिज्झिहिइ । निक्खेवो ॥सू० १०॥ सत्तमं अज्झयणं समत्तं ॥७॥ टीका। गौतमः पृच्छति–'से णं' इत्यादि । 'से गं उबरदत्ते दारए' स खलु उदुम्बरदत्तो दारकः 'कालमासे कालं किच्चा' कालमासे कालं कृत्वा 'कहिंगच्छिहिइ' कुत्र गमिष्यति 'कहिं उववजिहिइ' ___ भगवान कहते है कि-'एवं खलु गोयमा' हे गौतम ! इस प्रकार 'उंबरदत्ते दारए पुरापुराणाणं जाव पच्चणुभवमाणे विहरइ' यह उदुम्बरदत्त दारक अपने पूर्वोपार्जित अनेकविध पापकों का फल भोग रहा है ।सू.९॥ 'से णं उंबरदत्ते दारए.' इत्यादि । गौतम पूछते हैं,-'से णं उंबरदत्ते दारए' हे भदन्त ! यह उदुंबरदत्त दारक 'कालमासे कालं किच्चा' काल मास में काल कर 'कहिं गच्छिहिइ मपान छ (एवं खलु गोयमा) गौतम ! २ प्रमाणे 'उंबरदत्ते दारए पुरापुराणाणं जाब पचणुब्भवमाणे विहरई' ते ५२४त्त ४.२४ पानi पूर्वोपरित અનેક પ્રકારનાં પાપ કર્મોનાં ફળને ભેગવી રહ્યો છે. (સૂ૦ ૯). " से णं उंबरदत्ते दारए" त्यादि गौतम पछे छह महन्त ! 'से णं उंबरदत्ते दारए' ते महत्त ॥२४ 'कालमासे कालं किच्चा' भ२ समये भर पाभी 'कहिं गच्छिहिइ कहि શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy