SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ७, उदुम्बरदत्तवर्णनम् ५४७ तस्मिन् समये 'इहेव जंबूद्दीवे दीवे भारहे वासे' इहैव जम्बूद्वीपे द्वीपे भारते वर्षे 'विजयपुरे णामं नयरे होत्था' विजयपुरं नाम नगरमासीत् , कीदृशम् ? 'रिद्धस्तिमि य समिद्धम् ३' ऋस्तिमितसमृद्धम् , इत्यादि । 'तत्थ णं विजयपुरे नयरे' तत्र खलु विजयपुरे नगरे 'कणगरहे णामं राया' कनकरथो नाम राजा 'होत्था' आसीत् । 'तस्स णं कणगरहस्स रणो' तस्य खलु कनकरथस्य राज्ञः 'धण्णंतरी णामं वेज्जे होत्था' धन्वन्तरिनाम वैद्य आसीत् । स कीदृशः ? इत्याह-'अरुंगाउव्वेयपाढए' अष्टाङ्गायुर्वेदपाठकः आयुर्वेदः वैद्यकशास्त्रं,तस्याष्टावङ्गानि 'तं जहा' तद्यथा तानीमानि-(१) 'कोमारभिच्च' कौमारभृत्यं, कुमाराणांबालकानां भृतिः-पोषणं, तत्र साधु नैपुण्यं कौमारभृत्यम् । कुमारपोषणनिमित्तकस्य क्षीरस्य दुष्टस्तन्यकाल और उस समय में 'इहेव जंबूद्दीवे दीवे भारहे वासे विजयपुरे नाम नयरे होत्था रिद्ध०' इसी जंबूद्वीपके भरत क्षेत्र में एक विजयपुर नामका नगर था। वह शोभासंपन्न एवं समृद्ध था। 'तत्थ णं विजयपुरे नयरे कणगरहे नामं राया होत्था' इसके राजाका नाम कनकरथ था 'तस्स णं कणगरहस्स रन्नो धन्वंतरी नामं वेज्जे होत्था' इस कनकरथ राजा के धन्वतरी नामका एक वैद्य था । 'अटुंगाउन्वेयपाढए' यह अष्टांग आयुर्वेद का विशिष्ट ज्ञाता था। 'तं जहा' आयुर्वेद के अष्टांगों का नाम इस प्रकार है १'कोमारभिच्चे २ सालागे३ सल्लहत्ते ४ कायतिगिच्छा ५ जंगोले ६ भूयविज्जा ७ रसायणे ८ वाईकरणे सिवहत्थे सुहहत्थे लहुहत्थे कौमारभृत्य, शालाक्य, शल्यहत्य,काय-चिकित्सा, जाङ्गलिक,भूतविद्या,रसायन और वाजीकरण । इन में बालकों के पोषण करने में कारणभूत दूध की खराबी दूर करना कौमारभृत्य१, नेत्र नासिका आदि के रोगों का ते समयन विष ‘इहेब जंबूद्दीवे दीवे भारहे वासे विजयपुरे नाम नयरे होत्था रिद्ध' આ જંબુદ્વીપના ભરતક્ષેત્રમાં એક વિજયપુર નામનું નગર હતું, તે શેભાસંપન્ન અર્થાત્ समृद्ध इ 'तत्थ णं विजयपुरे नयरे कणगरहे नामं राया होत्था' तेना सतर्नु नाम ४४२० तु. 'तस्स णं कणगरहस्स रन्नो धन्नंतरी नामं वेज्जे होत्था' ते ४५४२५ २न 4-4 तरी नामना वैध ता. 'अटुंगाउव्वेयपाढए' ते मष्टांग मायुवना विशेष २ ता. 'तं जहा' मायुहना मा भगना नाम । प्रमाणे छे. 'कोमारभिच्चं १ सालागे २ सल्लहत्ते ३ कायतिगिच्छा ४ जंगोले ५ भूयविज्जा ६ रसायणे ७ वाईकरणे ८ सिवहत्थे सुहहत्थे लहुहत्थे' ौमारभृत्य १, सय २, ६यहत्य 3, याल्सिा ४, गुलि ५, भूतविधा, રસાયણ ૭, અને વાજીકરણ ૮, તેમાં બાળકોના પિષણમાં કારણભૂત દૂધની ખરાબી શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy