SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते 'दाहिणिल्लेणं दुवारेणं' दाक्षिणात्येन द्वारेण 'अणुप्पविसर' अनुप्रविशति तत्र 'तं चैव पुरिसं' तमेव पुरुषं यः पौरस्त्ये द्वारे दृष्टस्तमेव 'पास' पश्यति, कीदृशं ? कच्छुलं' कच्छूमन्तं=कण्डूयनरोगयुक्तं 'तहेव' तथैव = पूर्वोक्तसर्वरोगयुक्तं यावद् गृहे गृहे मिक्षां कुर्वन्तं पश्यति । तदनन्तरं भगवान् गौतमः उच्चनीचमध्यमकुलेषु भिक्षामटन् यथामाप्तमाहारं गृहीत्वा भगवतः समीपे समागच्छति, 'जाव' यावत् 'संजमेण० ' संयमेन 'तवसा अप्पाणं भावेमाणे' तपसाऽऽत्मानं भावयन् 'विहरइ' विहरति । ५४२ 'तए णं से गोयमे' ततः खलु स गौतमः ' तच्चपि' तृतीयमपि वारं छट्टक्वमणपारणगंसि' पष्टक्षपणपारण के 'तहेब' तथैव = पूर्वोक्तविधिना 'जाब' यावत् भिक्षार्थी भगवतः आज्ञां प्राप्य 'पाटलिसण्डे नयरे पच्चत्थिमिल्लेणं' पाचात्येन=पश्चिमदिगवरिथतेन 'दुवारेणं' द्वारेण 'अणुष्पविसमाणे' अनुप्रविशन 'तं चेच कर पाटलिषंड नगर में गोचरी के लिये निकले । दक्षिण दिशा के दरवाजे से नगर में ज्यों ही उन्होंने प्रवेश किया कि ' तं चैव पुरिसं पासइ कच्छुल्लं तहेव जाव संजमेणं तवसा अप्पाणं भावेमाणे विहर' वहां उसी पुरुष को देखा जो खाज आदि सब रोगों से युक्त था यावत् पूर्ण दुःखी और भीख मांगता था । गौतम स्वामीने ऊच नीचादि कुलों में भ्रमण कर यथा प्रर्याप्त भिक्षा प्राप्त की और उसे लेकर वे अपने स्थान पर आये । पूर्व की तरह आहार पानी करके तप और संयम से अपनी आत्मा को भावित करते हुए विचरने लगे । 'तए णं से गोयमे तच्चपि छट्ठक्खमणपारणगंसि तहेव जाव पच्चत्थिमिल्लेणं दुवारेण अणुष्पविसमाणे तंचेव पुरिसं कच्छुल्लं० पासइ' इसी प्रकार जब वे तृतीयवार भी छुट्टखमणपारणा के लिये प्रभु की आज्ञा लेकर उसी नगर की और प्रस्थित हुए और ज्यों ही उन्होंने उस में पश्चिम तरईना हरवाभेथी नगरमा तेभाये वो प्रवेश ये डे, 'तं चत्र पुरिसं पासइ कच्छुल्लं तब जाव संजमेण तवसा अप्पाणं भावेमाणे विहरइ' त्यां मेवा पुरुषने यो જે ખંજવાળ આદિ તમામ રાગેાથી યુક્ત હતેા એટલે કે પૂર્ણ દુ:ખી અને ભીખ માગતા હતા. ગૌતમ સ્વામી ઉંચ નીચ આદિ લેામાં ફરીને યથા પર્યાપ્ત ભિક્ષા પ્રાપ્ત કરી અને તે ભિક્ષા લઇને પેાતાના સ્થાન પર આવ્યા, પૂર્વ પ્રમાણે આહાર પાણી કરીને તપ અને સંયમમાં પેાતાના આત્માને ભાવિત કરતા થકા વિચરવા લાગ્યા, 'तर णं से गोयमे तच्चपि छट्ठक्खमणप्रारणगंसि तहेव जाव पच्चत्थिमिल्लेणं दुवारेणं अणुष्पविसमाणे तं चैव पुरिसं कच्छुल्लं० पासई' मे प्रमाणे श्रीलवार પણ છઠ્ઠખમણુ પારણા માટે પ્રભુની આજ્ઞા માર્ગોને તે નગરની તરફ ચાલતા થયા અને તેમણે નગરના પશ્ચિમ દરવાજાથી નગરમાં પ્રવેશ કર્યાં, તે ત્યાં આગળ પણ શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy