SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ७, उदुम्बरदत्तवर्णनम् ५४१ तए णं से गोयमे तच्चं पिछक्खमणपारणगंसि तहेव जाव पञ्च्चत्थिमिल्लेणं दुवारेणं अणुप्पविसमाणे तं चैव पुरिसं कच्छुल्लं० पासइ । चोत्थं पि छट्टक्खमणपारणगंसि उत्तरेणं० इमेयावे अज्झथिए समुप्पन्ने, अहो णं इमे पुरिसे पुरापोराणाणं जाव एवं वयासी । एवं खलु अहं भंते ! छटुक्खमणपारणगंसि जाव रीयंते ० पुरथिमिल्लेणं दुवारेणं पविट्ठे । तत्थ णं एवं पुरिसं पासामि कच्छुल्लं जाव कप्पेमाणं । तए णं अहं दोच्चं पिछट्टपारणगंसि दाहिणिलेणं दुवारेणं० तच्चपि छट्ठक्खमणपारणगंसि पञ्चत्थिमेणं तहेव०। तए णं अहं चोत्थं पि छटुक्खमणपारणगंसि उत्तरदुवारेणं अणुष्पविसामि तं चैव पुरिसं पासामि कच्छुल्लं जाव वित्ति कप्पेमाणे विहरइ | चिंता मम । पुवभवपुच्छा ०। वागरेइ ॥सू० ३ ॥ टीका 'तर णं से' इत्यादि । 'तए णं से' ततः खलु स 'भगवं गोयमे' भगवान गौतमः 'दोचंपि' द्वितीयमपि वारं 'छक्खमणपारणगंसि' षष्ठक्षपणपारण के 'पढमाए पोरिसीए' प्रथमायां पौरुष्यां 'सज्झायं करेड़' सूत्रपठनरूपं स्वाध्यायं करोति 'जाव' यावत् - पात्रादिकं प्रमार्ण्य मिक्षार्थं भगवतोऽनुज्ञां गृहीत्वा 'पाडलिसंड नयरं ' पाटलिषण्डं नगरं 'तर णं से' इत्यादि । 'तए ' पश्चात् ' से भगवं गोयमे दोच्चंपि' वे भगवान गौतम स्वामी द्वितीय वार भी ' छट्ठक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेs जाव पाडलिसंडं नयरं दाहिणिल्लेणं दुवारेणं अणुप्पविसर' दूसरे छ खमण पारणा के दिवस में प्रथम पौरुषी में स्वाध्याय एवं द्वितीय पौरुषी में ध्यान करने के बाद प्रभु से आहार लाने की आज्ञा प्राप्त 'तए णं से० ' त्याहि. 'तए णं ' ते पछी 'से भगवं गोयमे दोच्चपि' ते भगवान गौतम स्वाभी श्रीलवार यशु ' छट्ठक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ जाव पाडलिसंडे नयरे दाहिणिल्लेणं दुवारेणं अणुष्पविसर' जीन छममा पारखाना દિવસે પ્રથમ પૌરસીમાં સ્વાધ્યાય; અને ખીજી પૌરસીમાં ધ્યાન કર્યા પછી પ્રભુ પાસેથી આહાર લાવવાની આજ્ઞા પ્રાપ્ત કરીને પાટલીખંડ નગરમાં ગાચરી માટે નીક્ળ્યા, દક્ષિણ શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy