SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ ५३३ विपाकचन्द्रिका टीका, श्रु० १, अ० ६, उदुम्बरदत्तवर्णनम् जाव विलमिव पण्णगभूएणं अप्पाणेणं आहारमाहारेइ, आहारमाहारित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ॥सू०२॥ टीका 'तेणं कालेणं' इत्यादि । 'तेणं कालेणं तेणं समएण' तस्मिन् काले तस्मिन् समये 'समोसरणं' समवसरणं वनषण्डमुद्यानं प्रति भगवदागमनं 'जाव' यावत् 'परिसा गया' परिषद्गता' धर्म श्रुत्वा परिषत् प्रतिगता। तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'भगवं गोयमे' भगवान् गौतमः 'तहेव' तथैव-पूर्वोक्तवदेव भगवतः श्री-महावीरस्वामिनो भिक्षार्थमाज्ञां गृहीत्वा · 'जेणेव पाडलिसंडे नयरे' यत्रैव पाटलिषण्ड नगरं 'तेणेव उवागच्छइ' तत्रैवोपागच्छति, 'उवाग 'तेणं कालेणं' इत्यादि । "तेणं कालेणं तेणं समएणं समोसरणं जाव परिसा गया' उस काल और उस समय में ग्रामानुग्राम विहार करते२ श्रमण भगवान महावीर पाटलिषंड नगर के वनखण्ड नाम के उद्यान में आये । प्रभु का आगमन सुनकर नगर निवासी एवं राजा सब के सब हर्षोत्फुल्ल होकर प्रभु को वंदना करने के लिये एवं उन से धर्म का श्रवण करने के लिये अपने२ निवासस्थान से निकल कर उस बगीचे में आये । प्रभु को वंदना एवं नमस्कार कर परिषद और राजा यथास्थान बैठ गये । प्रभुने धर्मदेशना दी। सुनकर सब प्रमुदित होकर वापिस अपने२ स्थान पर गये । 'तेणं कालेणं तेणं समएणं भगवं गोयमे तहेव जेणेव पाडलिसंडे नयरे तेणेव उवागच्छइ' उस काल और उस 'तेणं कालेणं' त्यादि. 'तेणं कालेणं तेणं समएणं समोसरणं जाव परिसा गया ' ते रात અને તે સમયને વિષે ગ્રામાનુગ્રામ વિહાર કરતા કરતા શ્રમણ ભગવાન મહાવીર પાટલીખંડ નામના નગરના બગીચામાં આવ્યા, પ્રભુ પધાર્યા છે તે વાત સાંભળીને નગરના માણસે અને રાજા એ તમામ હર્ષથી પ્રકુલ્લિત થઈને પ્રભુને વંદના કરવા માટે એટલે કે તેમની પાસેથી ધર્મ શ્રવણ-સાંભળવાની ઈચછાથી પિતાના નિવાસસ્થાનથી નીકળીને તે બગીચામાં આવ્યા. પ્રભુને વંદન-નમસ્કાર કરીને સભા અને રાજા પિતાના સ્થાન પર બેસી ગયા. પછી પ્રભુએ ધર્મને ઉપદેશ આપે તે સાંભળીને તમામ પ્રસન્ન थइने पापोताना स्थान ५२ गया. "तेणं कालेणं तेणं समएणं भगवं गोयमे तहेव जेणेव पाडलिसंडे नयरे तेणेव उवागच्छइ' ते ४६ अने ते समयने विष, શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy