SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते ॥ मूलम् ॥ तेणं कालेणं तेणं समएणं समोसरणं जाव परिसा गया। तेणं कालेणं तेणं समएणं भगवं गोयमे तहेव जेणेव पाडलिसंडे नयरे तेणेव उवागच्छइ, उवागच्छित्ता पाडलिसंडे नयरे पुरथिमेणं दुवारेणं अणुप्पविसइ। तत्थ णं पासइ एगं पुरिसं कच्छल्लं कोढियं दोउयरियं भगंदलियं अरिसिल्लं कासिल्लं सासिल्लं सोफिल्लं सूयमुहं सूयपायं सडियहत्थंगुलियं सडियपायंगुलियं सडियकण्णणासियं रसियाए य पूयेण य थिविथिवितं वणमुहकिमिउण्णुयंतपगलंतपूयरुहिरं लालामुहं पगलंतकण्णणासं अभिक्खणं२ पूयकवले य रुहिरकवले य किमिकवले य वममाणं कटाई कलुणाई वीसराइं कूयमाणं मच्छियाचडयरपहगरेण अपिणजमाणमग्गं फुट्टहडाहडसीसं दंडिखंडवसणं खंडमल्लखंडहत्थगयं गिहे२ देहबलियाए वित्तिं कप्पेमाणं पासइ । तयाणंतरं भगवं गोयमे उच्चणीय जाव अडइ अहापज्जत्तं गिण्हइ, गिण्हित्ता पाडलीसंडाओ नयराओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता भत्तपाणं पडिदंसेइ, पडिदंसित्ता समणेणं३ अब्भणुण्णाए समाणे का अंगजात उंदुबरदत्त था । यह 'अहीण' विशेष खूबसूरत था । अंग उपांगो से परिपूर्ण था । प्रत्येक इन्द्रियों की यथार्थ रचना से इसका शरीर विशेषरूप से देखने वालों के चित्त को अपनी ओर आकृष्ट कर लिया करता था ॥ सू० १ ॥ पत्नी थी म पामेला हुस२६त्त इतो, ते 'अहीण. ' घjir K२ ३५वान હતું અને તેનાં અંગ-ઉપાંગે પણ પૂર્ણ હતા. તમામ ઈન્દ્રિયની યથાર્થ રચનાથી જેનારાઓને તેનું શરીર વિશેષ પણે-ચિત્તનું આકર્ષણ કરી લેતું. (સૂ૦ ૧) શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy