SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ४८२ विपाकश्रुते याणणीति-सुप्पउत्तणयविहिन्नू' सामभेददण्डोपमदाननीतिसुप्रयुक्तनयविधिज्ञः, इदमस्यैव चतुर्थाध्ययने द्वितीयसूत्रे व्याख्यातम् ।। मू० १ ॥ ॥ मूलम् ॥ तस्स णं सुबंधुस्स अमच्चस्स बहुमित्तीपुत्ते णामं दारए होत्था । अहीण तस्स णं सिरिदामस्स रणो चित्ते णामं अलंकारिए होत्था । से णं सिरिदामस्स रणो चित्तं बहुविहं अलंकारियकम्मं करेमाणे सबटाणेसु सवभूमियासु अंतेउरे य दिण्णवियारे यावि होत्था ॥ सू० २ ॥ टीका 'तस्स णं' इत्यादि । 'तस्स णं सुबंधुस्स अमच्चस्स' तस्य खलु सुबन्धोरमात्यस्य 'बहुमित्तीपुत्ते णामं दारए होत्था' बहुमित्रीपुत्रो नाम दारक आसीत् । स कीदृशः ? इत्याह-'अहीण.' अहीनपरिपूर्णपञ्चेन्द्रियशरीरः । 'तस्स णं सिरिदामस्स रणो' तस्य खलु श्रीदाम्नो राज्ञः 'चित्ते णाम अलंकारिए होत्था' चित्रो नाम अलङ्कारिकः नापितः आसीत् । ‘से णं सिरिदामस्स रणो' स खलु चित्र:=चित्रनामालङ्कारिकः, 'सिरिदामस्स रणो' श्रीदाम्नो राज्ञः 'चित्तं' दंड, उपप्रदारूप राजनीति के प्रयोग करने में यह विशेष कुशाग्र बुद्धि वाला था । ॥ सू. १॥ __ 'तस्स सुबंधुस्स०' इत्यादि । 'तस्स मुबंधुस्स अमच्चस्स बहुमित्तीपुत्ते णामं दारए होत्था' सुबंधु का एक पुत्र था। जिसका नाम बहुमित्री पुत्र था। 'अहीग' यह भी बडा सुन्दर था । 'तस्म णं सिरीदामस्स रण्णो चित्ते णाम अलंकारिए होत्था' श्री दाम राजा का एक अलंकारिक नापित-नाई था इसका नाम चित्र था । ‘से णं सिरिदामस्स रण्णो चित्तं बहुविहं अलंकारियकम्मं करेमाणे સામ, ભેદ, દંડ, ઉપપ્રદાન રૂપ (દમ) રાજનીતિને પ્રવેગ કરવામાં તે વિશેષ કુશાગ્રभुद्धि (तीयमुद्धि) वाणे तो. (सू० १) 'तस्स सुबंधुस्स' त्याह. 'तस्स सुबंधुस्स अमच्चस्स बहुमित्तीपुत्ते णामं दारए होत्या' सुमधु भंतीना मे पुत्र इता रेनु नाम 'भित्रीपुत्र' तु ' अहीण० ते मई सुंदर तो तस्स णं सिरीदामम्स रणो चित्ते णामं अलंकारिए होत्था' શ્રીદામ રાજાને એક અલંકારિ નાપિત-નાઈ (હજામ) હતું, તેનું નામ ચિત્ર હતું, શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy