SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ४४८ विपाकश्रुते 'बुझिहिइ' भोत्स्यते । इदमत्र बोध्यम्-स खलु वाराणस्यां नगा श्रेष्टिकुले समुत्पन्नः सन् तत्रोन्मुक्तबालभावस्तथारूपाणां स्थविराणामन्तिके बोधि भोत्स्यते=3 सम्यक्त्वं लप्स्यते इत्यर्थः । 'पन्चज्जा' प्रव्रज्या-पूर्वोतवत् तस्य प्रव्रज्याग्रहणं बोध्यमित्यर्थः । 'तए णं से कालमासे कालं किच्चा सोहम्मे कप्पे' ततः खलु स कालमासे कालं कृत्वा सौधर्म कल्पे देवत्वेनोत्पत्स्यते । ततोऽनन्तरं स देवशरीरं त्यक्त्वा 'महाविदेहे वासे' महाविदेहे वर्षे यानि कुलानि भवन्ति आढयानि तेषां खलु अन्यतमस्मिन् कुले पुत्रतयोत्पत्स्यते । 'सिज्झिहिइ ५' सेत्स्यति-तत्र सिद्धो भविष्यति । भोत्स्यते केवलज्ञानेन सर्व ज्ञेयं ज्ञास्यति । मोक्ष्यति सकलकर्मबन्धाद् विमुक्तो भविष्यति । परिनिर्वास्यति-पारमार्थिक सुखं प्राप्स्यति । सर्वदुःखानामन्तं करिष्यति । ___णिक्खेवो' निक्षेपो-निगमनं समाप्तिवाक्यं, स पूर्ववद् बोध्यः। तथाहि‘एवं खलु जम्बू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं दुहविवागाणं कुल में पुत्ररूप से ‘पञ्चायाहिइ' जन्म लेगा। बोहि बुज्ज्ञिहिइ' वहां जब यह बाल्यभावसे निकलकर जवान होगा तब तथारूप स्थविरों के समीप धर्म श्रवण कर सम्यक्त्व की प्राप्ति करेगा। 'पव्वज्जा' सम्यक्त्वरत्न की प्राप्ति होने के बाद यह फिर भागवती दीक्षा को धारण कर अपनी आयु के अंत में उस पर्यायका परित्याग करके 'सोहम्मे कप्पे' सौधर्मकल्प में देवपर्याय से जन्म धारण कर वहां की स्थिति को पूर्ण भोगकर फिर यह वहां से च्यवकर 'महाविदेहे वासे सिज्झिहिइ ५' महाविदेह क्षेत्र में जो भी आठ्यकुल होंगे उनमें किसी एक आट्यकुल में पुत्र की पर्याय से उत्पन्न होगा। दीक्षा धारण कर वह सिद्ध होगा। 'णिक्खेवो' इस प्रकार यह इस अध्ययन का निक्षेप-निगमनमे शहीमान युगमा पुत्र३५थी 'पच्चायाहिइ ' म सेशे 'बोहिं बज्झिहिड। ત્યાં એ જ્યારે બાલ્યભાવથી નીકળી કરીને જુવાનીમાં આવશે ત્યારે તથારૂપ સ્થવિરેની सभी५ धर्म सामणी शने सभ्यत्वनी प्राप्ति ४२0 • पवज्जा' सभ्यश्वरत्ननी પ્રાપ્તિ થયા પછી તે ભાગવતી દીક્ષાને ધારણ કરીને પિતાની આયુષ્યના અંતે તે पर्यायनी परित्या परीने 'सोहम्मे कप्पे' सौधर्म ४६५मा वपर्यायथीम पारण शन त्यांनी स्थितिन पूर्ण सोसवी शने शने त्यांथी २यवाने 'महाविदेहे वासे सिज्झिहिइ५' महाविर क्षेत्रमा ४ माढय-५३ श्रे४ शु श तमा ने सा३ આઢય-પૂર્ણ રીતે સારૂં કુળ હશે તે કુળમાં પુત્રની પર્યાયથી ઉત્પન્ન થશે. દીક્ષા ધારણ કરી તે સિદ્ધ થશે. 'णिक्खेवो' मा प्रमाण मा अध्ययन नि५-नियमान-समाति-पाय छे. શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy