SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ४, शकटस्यजन्मवर्णनम् ४२१ सङ्ग्रहः । कृतपुण्याः-पूर्वमेव कृतं पुण्यं सुखजनकं कर्म याभिस्ताः, कृतलक्षणाःकृतं फलयुक्तं लक्षणं-सुखजीवनरेखादिरूपं याभिस्ताः, कृतविभवाः कृता-सफलीकृतः दानादिशुभकार्ययोगेन विभवः ऐश्वर्यसंपत्तिरूपो याभिस्ताः, 'सुलद्धे तासिं माणुस्सए जन्मजीवियफले' सुलब्धं खलु तासां मानुष्यकं जन्मजीवितफलं-मुलब्धं शोभनप्रकारेण प्राप्तं खलु-निश्चयेन तासां मातृणां मानुष्यक मनुष्यसम्बन्धि जन्मजीवितफलं जन्मनो जीवितस्य च फलं, 'जाओणं बहूणं णाणाविहाणं णयरगोरुवाणं पम्णय' याः खलु मातरः बहूनां बहुसंख्यकानां नानाविधानाम् अनेकप्रकाराणां नगरगोरूपाणां नागरिकगवादीनां पशूनां च, तथा 'जलयर-थलयर-खहयरमाईणं' जलचरस्थलचरखेचरादीनां 'पक्खीण य' पक्षिणां च 'वहुहिं मंसेहि' बहुभिर्मासैः प्रचुरमा सै, कीदृशैः ? इत्याह-'तलिएहिं' तलितैः धृततैलादिना, 'भज्जिएहिं' भजितैः अग्निपक्वैः, 'सोल्लेहिं' सोल्लैः शूलं धृत्वा पक्वैः ‘सद्धिं सुरं च' साई सुरां च-मदिरां, कीदृशीम् ? इत्याह-'महुं कृतपुण्य हैं उन्होंने पूर्वभवमें पुण्य उपार्जित किया है, वे कृतलक्षण-सुख जीवन आदि शुभरेखाओंसे युक्त हैं, कृतविभवउन्होंने अपने विभव-संपत्ति को दानादि शुभ कार्य में सफल किया है। 'सुलद्धे णं तासिं माणुस्सए जम्मजीवियफले' उन्हीं का ही मनुष्यसम्बन्धी जन्म और जीवन सफल है, 'जाओ णं बहूणं णाणाविहाणं णयरगोरुवाणं पमण य जलयर-थलयर-खहयर-माईणं पक्खीणं य' जिन्हों ने बहुत से अनेक प्रकार के नगरगोरूप-नगर के गाय आदि पशुओं के तथा जलचरादि पक्षियों के 'बहहिं मंसेहि' बहत मांस जो कि 'तलिएहि भज्जिएहिं सोल्लहि' घृत तेल आदि से तला गया हो, अग्निपक्क किया गया हो और शूलपर रखकर पकाया गया हो, उसके साथ 'सुरं च महुं च मेरगं च जाइं च सीधुं च पसन्नं च' मधु-पुष्पों से बनी છે, તેઓએ પૂર્વભવમાં પુણ્ય મેળવેલું હશે, તે કૂતલક્ષણ-સુખ જીવન, આદિ શુભ રેખાઓથી યુક્ત છે, કૃતવિભવતેમણે પિતાને વૈભવ અને સંપત્તિને દાનાદિ શુભ आर्यमा स३७॥ ४॥ छ 'सुलद्धे णं तासिं माणुस्मए जम्मजीवियफले' भनी भनुष्यसपछी म मने न स छ 'जाओ णं बहूणं णाणाविहाणं णयरगोरुबाणं पसण य जलयर-थलयर-खहयर-म ईण पक्खीण य' ઘણાંજ પ્રકારનાં નગરરૂપ-નગરના ગાય આદિ પશુઓના તથા જલચરાદિ પક્ષિઓના 'बहूहि मसेहि' घir मांस २ 'तलएहि भन्जिएहिं सोल्लहि' घी-तेल माहिया તળેલા હેય, અગ્નિથી પકાવ્યાં હોય અને શૂળ પર રાખીને પકાવ્યાં હેય, તેની સાથે 'सुरं च महुं च मेरगं च जाइं च सीधुं च पसन्नं च' भधु-वामाथी मनाdel શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy