SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ४२२ विपाकश्रुते च' मधु च-पुष्पनिष्पन्नं मद्यम् , 'मेरगं च' मेरकं च तदेव तालवृक्षनिष्पन्नम्, 'जाई च' जातिं च-मद्यविशेषमेव, 'सीहुंच' सीधुं च-गुडघातकीसंभवं मद्यम् , 'पसन्नां च ' प्रसन्नां च द्राक्षादिद्रव्यजनिताम् , इत्येवरूपां मध्वादिपञ्चविधां मदिरां 'आसाएमाणीओ' आस्वादयन्त्यः इषत्स्वादयन्त्यः, 'विसाएमाणीओ' विस्वादयन्त्यः विशेषेण स्वादयन्त्यः, 'परिभुञ्जमाणीओ' परिभुञ्जानाः तेषां परिभोगं कुर्वाणाः, 'परिभाए माणीओ' परिभाजयन्त्यः अन्याभ्यो विभागं कुर्वत्यः 'दोहलं विणेति' दोहदं विनयन्ति पूरयन्तीत्यर्थः, 'तं जइ णं अहमवि बहूणं जाव' तद् यदि खलु अहमपि बहूनां यावत् , यावच्छब्देन नगरगोरूपाणां पशूनां जलचरादिपक्षिणां च बहुभिमासैः तलितैः भर्जितैः सोल्लैः साई मदिरां मध्वादिपञ्चविधां मदिराम् आस्वादयन्ती विस्वादयन्ती परिभुजाना परिभाजयन्ती दोहदं-स्वगर्भप्रभावजनिताभिलाषं "विणिज्जामि' विनयामिपूरयामि तदा श्रेयः, तिकटु' इति कृत्वा इति विचार्य 'तंसि दोहलंसि' तस्मिन् हुई मदिरा, मेरक-ताल से बनी हुई कि जिसको ताडी कहते हैं, जाति नाम की मदिरा, सीधु गुड और धावडी के फूलों से बनी हुई, तथा प्रसन्ना-द्राक्षा आदि से बनी हुई, इस प्रकार मधु आदि पांचों प्रकार की मदिरा का 'आसाएमाणीओ' आस्वादन करती हुई 'विसाएमाणीओ' बार बार स्वाद लेती हुई 'परिभुजेमाणीओ' उनका परिभोग करती हुई और 'परिभाएमाणीओ' दूसरी स्त्रीयों को बांटती हुई 'दोहलं विणेति' अपने दोहले को पूरा करती है 'तं जइ णं अहमवि' यदि मैं भी इसी प्रकार 'बहूणं जाव' बहुत से नगरगोस्प पशुओं के और जलचर आदि पक्षियों के बहुत प्रकार के तले भुने और सोले किये हुए मांस के साथ मधु आदि पांच प्रकार को मदिरा का थोडा आस्वादन करूँ, बार बार आस्वादन करूँ, परिभोग करूँ મદિરા, મેરક-તાડમાંથી બનાવેલી મદિરા જેને તાડીરસ કહે છે. જાતિ નામની મદિરા સીધુ–ગળ અને ધાવડીના પુલમાંથી બનેલી મદિરા તથા, પ્રસન્ના-દ્રાક્ષાદિથી બનેલી भास. २॥ प्रमाणे मधु माहि पांय ४२नी माहिशनी 'आसाएमाणीओ' मारवाहन ४२ती थी 'विसाएमाणीओ' पारंवार वा सेती थी 'परिभुजेमाणीओ। तेना परिना। ४२ती थी भने 'परिभाएमाणीओ' भी श्रीमाने पहुंयती थी 'दोहलं विणेति' पोताना होइसा-मनाथने ५२॥ ४२ छ 'जं जइ णं अहमवि' बहुप मे प्रमाणे 'बहुणं जाव' घeipe ना२ ॥३५ ५शुभोना भने ४५२, આદિ પક્ષિઓના બહુજ પ્રકારના તળેલા ભુંજેલા અને શૂલ પર પકાવેલા માંસની સાથે મધુ આદિ પાંચ પ્રકારની મદિરાનું ડું આસ્વાદન કરૂં, વારંવાર આસ્વાદન શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy