SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते सत्तवाससयाई परमाउं पालित्ता कालमासे कालं किच्चा चउत्थीए पुढवीए उक्कोसेणं दससागरोत्रमट्टिइएस णेरइएसु णेरइयत्ताए उववण्णे । तए णं सुभद्दस्स सत्थवाहस्स भद्दा भारिया जाणिदुया या होत्था, जायार दारगा विणिहायमावर्जति । तए णं से छण्णिए छागलिए चउत्थीए पुडवीए अनंतरं उव्वहित्ता इहेव सोहंजणीए णयरीए सुभद्दस्स सत्थवाहस्स भद्दाए भारियाए कुच्छिसि पुत्तताए उववण्णे ॥ सू० ७ ॥ टीका ४१६ 'तए णं ' इत्यादि । ' तए णं से छणिए छागलिए' ततः खलु स छन्निभ्छागलिकः, 'एकम्मे' एतत्कर्मा - एतत् अजादीनां - यावन्महिषाणां यानि यूथानि तानि शतवद्धानि सहस्रवद्धानि कृत्वा तेषां मारणं तन्मांसानि पक्वा तेषां विक्रयेण वृत्तिकल्पनं, तथा तैर्मासैः सह नानाविधसुरासेवनरूपं च कर्म = क्रिया यस्य स एतत्कर्मा | 'एयपहाणे' एतस्प्रधानः- एतत् उक्तं कर्म प्रधानं यस्य स तथा, अजादियावन्महिषयूथमारणतन्मांसविक्रयभक्षणमद्यपानतत्पर इत्यर्थः । 'ए विज्जे एतद्विद्यः - अजादियावन्महिषयूथमाराणदिविधिज्ञः । 'एयसमायारे' तए णं से० ' इत्यादि । 4 6 'तए णं ' पश्चात् ' से छणिए छागलिए ' वह छन्नि कसाई 'एयकम्मे ' कि जिसका अजादि से लगाकर महिषों तक के पशुओं का शतबद्ध एवं सहस्रबद्ध समुदाय का मारना, एवं उनके मांस का पकवाना, तथा उसकी विक्री से आजीविका करना उनके मांसादिकों के साथ नानार प्रकार की मदिरा का आसेवन आदि करना यही एक मात्र कार्य था । 'एयप्पहाणे' यही जिसका प्रधान कर्तव्य था । 'एयविज्जे ' 'तर णं से ' त्याहि 'तए णं' ते पछी 'से छणिए छागलिए' ते छन्नि असा 'एयकम्मे' જનુ બકરા આદિથી લઇને પાડાઓ સુધીના પશુઓને સેંકડો અને હજારોની સંખ્યામાં મારવાં અને તેનાં માંસને રાંધવું તથા તેનાં વેચાણમાંથી આજીવિકા ચલાવવી, પશુઓના માંસાદિકની સાથે નાના પ્રકારની મદિરાએનું સેવન કરવું એજ એક માત્ર કામ तु 'एयपहाणे' ते नेनु मुख्य अभ हेतु . ' एयविज्जे ' राहि पशुमने શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy