SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ३९९ विपाकचन्द्रिका टीका, श्रु० १, अ० ४, शकटवर्णनम् दुहविवागाणं तच्चस्स अज्झयणस्स' संपाप्तेन दुःखविपाकानां तृतीयस्याध्ययनस्य 'अयम?' अयमर्थः-अभग्नसेनस्य यः स्वकृतदुष्कृतफलविपाकस्तद्रूपोऽर्थः 'पण्णत्ते' प्रज्ञप्तः, 'चउत्थस्स णं भंते अज्झयणस्स दुहविवागाणं समणेणं जाव संमत्तेणं के अटे पण्णत्ते' चतुर्थस्य खलु हे भदन्त ! अध्ययनस्य दुःखविपाकानां श्रमणेन भगवता महावीरेण यावत् सिद्रिस्थानं संप्राप्तेन कोऽर्थः प्रज्ञप्तः ? । 'तए णं से सुहम्मे अणगारे जम्बू-अणगारं' ततः खलु स सुधर्माऽनगारो जम्बूनामकमनगारम् एवं वक्ष्यमाणप्रकारेण 'वयासी' अवादीत् एवं खलु हे जम्बूः ! 'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'सोहंजणी णामं णयरी' शोभाञ्जनी नाम नगरी, 'होत्था' आसीत् । सा कीदृशी ?-त्याह-'रिद्धस्थिमियसमिद्धा' ऋद्धस्तिमितसमृद्धा ऋद्धा-नभःस्पशिबहुलपासादयुका बहुजनसंकुला च, स्तिमिता-स्वचक्रपरचक्रभयरहिता, समृद्धा-धनधान्यादिपूर्णा, अत्र पदत्रयस्य कर्मधारयसमासः। सकश्रमण भगवान् महावीरने जो सिद्धस्थान को पा चुके हैं, उन्होंने इस चतुर्थ अध्ययन का क्या भाव प्रतिपादित किया है ? इस प्रकार जंबूस्वामी की जिज्ञासा जानकर श्री सुधर्मा स्वामी इस चौथे अध्ययन का भाव फरमाते हैं- 'एवं खल्लु' इत्यादि । 'एवं खलु जंबू' हे जम्बू ! सुनो, इस चतुर्थ अध्ययन का अर्थ श्रमण भगवान महावीरने इस प्रकार से कहा है-'तेणं कालेणं तेणं समएणं' उस काल में और उस समय में 'सोहजणी णामं णयरी होत्था' शोभाञ्जनी इस नामकी एक नगरी थी। 'रिद्धस्थिमियसमिद्धा' यह नमः स्पर्शी अनेक प्रासादों से युक्त तथा अनेक जनों से व्याप्त थी। स्वचक्र और परचक्र का भय इस में रहने वाली प्रजा को बिलकुल ही नहीं था । यह सदा धन धान्य आदिसे खूब परिपूर्ण थी । હવે શ્રી શ્રમણ ભગવાન મહાવીર જે સિદ્ધિસ્થાનને પામી ચુક્યા છે, તે ચોથા અધ્યયનના ભાવ શું પ્રતિપાદન કર્યા છે? આ પ્રમાણે જે બૂસ્વામીની જીજ્ઞાસા જાણીને શ્રી સુધમાં स्वामी २मा अध्ययनना भाव व छ- ' एवं खलु' त्याहि. 'जंबू' न्यू ! सांभो मायाथा अध्ययनन। म अभाव भगवान महावी३ मा प्रमाणे हा छ.-' तेणं कालेणं तेणं समएणं' ते ण भने ते समय विष 'सोहंजणी णामं णयरी होत्या' शमindi नामनी मे नगरी हती. 'रिद्धस्थिमियसमिद्धा' ते 1सुधा २५० ४२ मा भने भोथी યુક્ત તથા અનેક માણસોથી વ્યાપ્ત હતી. તે નગરીમાં રહેવાવાળી પ્રજાને સ્વચક અને પરચકને જરાપણ ભય ન હતું. તે હમેશાં ધન ધાન્ય વગેરેથી પરિપૂર્ણ હતી. શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy