SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ वि. टीका, श्रु० १, अ० ३, अभग्नसेनपूर्वभववर्णनम् . भगवानाह-'गोयमा !' इत्यादि हे गौतम ! 'अभग्गसेणे चोरसेणावई' अभग्नसेनश्चौरसेनापतिः, 'सत्तावीसं वासाई' सप्तविंशतिं वर्षाणि 'परमाउयं' परमायुष्कम् उत्कृष्टमायुष्यम् , पालइत्ता' पालयित्वा उपभोगं कृत्वा 'अज्जेव' अद्यैव 'तिभागावसेस' त्रिभागावशेषे-भागत्रयतोऽवशिष्ट चतुर्थमहरे इत्यर्थः, दिवसे 'मूलभिन्ने' शूलभिन्नः शुलं-लोहमयसुतीक्ष्णकण्टकं, 'शूली' इति भाषापसिद्धं, तेन भिन्नः विद्धः कृतः सन् ‘कालमासे कालं किच्चा' कालमासे कालं कृत्वा 'इमीसे' अस्यां 'रयण्णप्पभाए पुढवीए' रत्नप्रभायां पृथिव्याम् , 'उकोसेणं' उत्कर्षण 'एगसागरोवमट्ठीइएसु णेरइएसु णेरइयत्ताए' एकसागरोपमस्थितिकेषु नैरयिकेषु नैरयिकतया 'उववजिहिइ' उत्पत्स्यते । ‘से णं ताओ अणंतरं' स खलु ततोऽनन्तरम् 'उव्यट्टित्ता' उद्वर्त्य रत्नप्रभायाः पृथिव्याः निःसृत्य, 'एवं' अमुना प्रकारेण, संसार:-भवाद् भवान्तरे भ्रमणम् , 'जहा पढमे जाव पुढवीसु' यथा प्रथमे यावत् पृथिवीषु प्रथमाध्ययनवत् सरीसृपेषूत्पत्स्यते, तत्र खलु कालं उत्पन्न होगा ? । गौतम का यह प्रश्न सुनकर श्रमण भगवान महावीरने कहा- 'गोयमा !' हे गौतम 'अभग्गसेणे चोरसेणावई' यह अभग्नसेन चोरसेनापति ‘सत्तावीसं वासाइं' सत्तावीस २७ वर्षकी 'परमाउयं पालइत्ता' उत्कृष्ट आयको भोगकर 'अज्जेब तिभागावसेसे दिवसे' आजही दिनके चौथे प्रहरमें 'मूलभिन्ने कए समाणे' शलीपर आरोपित होकर 'कालमासे कालं किच्चा' मृत्यु के अवसर में मर कर 'इमीसे रयणप्पभाए पुढवीए' इस रत्नप्रभा पृथिवी में 'उक्कोसेणं एगसागरोवमट्ठिइएसु णेरइएमु णेरइयत्ताए' उत्कृष्ट एकसागर की स्थितिवाले नारकी की पर्याय से 'उववज्जिहिइ' पत्पन्न होगा। 'से णं ताओ अणंतरं उव्वट्टित्ता एवं संसारो जहा पढमे जाव पुढवीसु' वहाँ की स्थिति पूर्ण भोगकर जब यह वहांसे निकलेगा तो प्रथम अध्ययनमें मा प्रश्न सलमान श्रभय भगवान महावी२ -गोयमा गौतम ! 'अभग्गसेणे चोरसेणावई' ते ममनसेन यो२ सेनापति 'सत्तावीसं वासाई' सत्तावीस २७ वर्षनी 'परमाउयं पालइत्ता' अष्ट मायुष्य सागवान 'अज्जेव तिभागावसेसे दिवसे' माना हिवसना यथा प्रहरमा ‘सूलभिन्ने कए समाणे' शूली५२ मारोपित 'कालामासे कालं किच्चा' भृत्युन। अवसरे भ२९५ पाभीन 'इमीसे र्यणप्पभाए पुढवीए' मा २त्नप्रभा पृथ्वीमा उक्कोरेणं एगसागरोवमट्टिइएसु णेरइएमु णेरइयत्ताए' 682 मे सनी स्थिति वा न२४मा नापीनी पर्यायथा 'उववज्जिहिइन्न थरी. ' से णं ताओ अणंतरं उघट्टित्ता एवं संसारो जहा पढमे जाव पुढवीसु' त्यांनी स्थिति पूरी लागलीने न्यारे त्यांची ना ४७ શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy