SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते कृत्वा द्वितीयस्यां पृथिव्यां त्रिसागरोपमस्थितिकेषु नैरयिकेषु, ततोऽनन्तरं पक्षिषु, ततस्तृतीयस्यां पृथिव्या'-मित्यादि-'पृथिवीकायेषु अनेकशतसहस्रकृत्व उत्पत्स्यते' इति पर्यन्तं पुनः-पुनर्भवाटवीभ्रमणं प्रथमाध्ययनस्यैकविंशतितममूत्रतोऽवगन्तव्यम् । 'तओ उव्वट्टित्ता' ततः अनेकलक्षवारं पृथिवीकायेषु भ्रमणं कृत्वा तदनन्तरम् , उद्वर्त्य=निःसृत्य, 'वाणारसीए णयरीए' वाराणस्यां-काश्यां नगर्यां 'सूयरत्ताए' शूकरतया 'पञ्चायाहिइ' प्रत्यायास्यति-उत्पत्स्यत इत्यर्थः। 'से णं तत्थ' स खलु तत्र 'सोयरिएहिं' शौकरिकैः शूकरजीविकैः शूकरघातकैरित्यर्थः, 'जीवियाओ ववरोविए' जीविताद् व्यपरोपितः सन् 'तत्थेव वाणारसीए णयरीए सेटिवु.लं स पुत्तत्ताए' तत्रैव वाराणस्यां नगर्यां श्रेष्टिकुले पुत्रतया 'पञ्चायाहिइ' प्रत्यायास्यति-उत्पत्स्यते ॥ सू० २३ ॥ वर्णित प्रकारकी तरह सरीसृपोंमें उत्पन्न होगा, वहांसे निकलकर द्वितीय पृथिवीमें तीनसागर की उत्कृष्ट स्थितिसे नारकी पर्याय में, वहांसे निकलकर पक्षियों के भवों में, यहाँसे मरकर तृतीय पृथिवीमें सात सागरकी उत्कृष्ट स्थितिसे युक्त नारकीपर्यायमें उत्पन्न होगा इत्यादि । इस प्रकार लाखों बार पृथिवी कायमें जन्म मरण के दुःखो को भोगता हुआ यह भवरूपी अटवीमें भ्रमण करता रहेगा। भ्रमण का प्रकार प्रथम अध्ययन के २१वें सूत्रमें प्रदर्शित किया गया है, वही प्रकार यहां भी समझलेना चाहिये । 'तओ उवाट्टित्ता' पृथिवीकाय के भ्रमण को समाप्त कर फिर यह 'वाणारसीए णयरीए' बनारस-काशी नगरीमें 'मयरत्ताए' सूकर की पर्यायसे 'पञ्चायाहिइ' उत्पन्न होगा। 'से णं तत्थ सोयरिएहिं जीवियाओ ववरोविए समाणे यह उस पर्यायमें शिकारियों द्वारा मारा जाकर 'तत्थेव वाणारसीए णयरीए सेटिकुलंसि ત્યારે પ્રથમ અધ્યનમાં વર્ણવેલા પ્રકાર પ્રમાણે સરીસૃપોમાં ઉત્પન્ન થશે, ત્યાંથી નીકળીને બીજી પૃથ્વીમાં ત્રણ સાગરની ઉત્કૃષ્ટ સ્થિતિથી નારકી પર્યાયમાં, ત્યાંથી નીકળીને પક્ષિઓના ભામાં. ત્યાંથી મરણ પામીને ત્રીજી પૃથ્વીમાં સાત સાગરની ઉત્કૃષ્ટ સ્થિતિથી યુકત નારકી પર્યાયમાં ઉત્પન્ન થશે ઈત્યાદિ આ પ્રમાણે લાવાર પૃથ્વીકાયમાં જન્મ મરણનાં દુઃખને ભેગવતે થકે આ ભવરૂપી અટવી (વન) માં બ્રમણ કરેતે રહેશે. બ્રમણના પ્રકાર પ્રથમ અધ્યયનના ૨૧ એકવીસમાં સૂત્રમાં यादा छ त प्रा२ मही पण सम सेवन 'तओ उनट्टित्ता' पृथ्वीजयन भ्रमणने ५३ ४२॥ श ते 'वाणारसीए णयरीए' मनारस-शी नगरीमा 'मूयरत्ताए' सू४२-मूना पर्यायथा 'पचायाहिइ अत्यन्न थशे. 'से णं तत्थ सोयरिएहिं जीवियाओ ववरोविए समाणे' ते मे पर्यायमा शिरीमारा। શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy