SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका श्रु. १, अ. ३, अभग्नसेनपूर्वभववर्णनम् ३८१ विजयेन वर्धयति, 'वद्धावित्ता' वर्धयित्वा महत्थं महार्थ 'जाव' यावत् ‘पाहुडं' प्राभृतम्-उपहारम् , 'उवणेइ' उपनयति-पुरतः स्थापयति । 'तए णं से महब्बले राया' ततः खलु स महाबलो राजा 'अभग्गसेणस्स चोरसेणावइस्स तं महत्थं जाव' अभमसेनस्य चोरसेनापतेः तं महार्थ यावत् प्राभृतं 'पडिच्छइ' प्रतीच्छतिगृह्णाति । 'अभग्गसेणं चोरसेणावई सक्कारेइ सम्माणेइ' अभग्नसेनं चोरसेनापति सत्कारयति संमानयति, 'सक्कारिता सम्माणित्ता विसज्जेई' सत्कृत्य संमान्य विसर्जयति, 'कूडागारसालं च' कूटागारशालां च 'आवसह' आवसथं वसतिं 'दलया' ददाति । 'तए णं से अभग्गसेण चोरसेणावई महब्बलेणं रण्णा विसज्जिए समाणे ततः खलु सोऽभनसेनसेनापतिर्महाबलेन राज्ञा विसर्जितः सन् 'जेणेव कूडागारसाला तेणेव उवागच्छइ' यत्रैव कूटगारशाला तत्रैवोपागच्छति ॥ मू० २० ॥ से वधाया। 'वद्धावित्ता महत्थं जाव पाहडं उवणेइ' वधाकर फिर उसने महाथे महामूल्य विशिष्ट नजराना राजा के सन्मुख भेट स्वरूप में रखदिया। 'तए णं से महब्बले राया अभग्गसेणस्स चोरसेणावइस्स तं महत्थं० पडिच्छइ' राजाने भी चोरों के सेनापति उस अभग्नसेन का वह महाथे महामूल्य नजराना स्वीकृत कर लिया और 'अभग्गसेणचोरसेणावई सक्कारेइ' उसका अच्छी तरह से आदर सत्कार किया एवं 'सम्माणेइ' सन्मान किया। 'सक्कारिता सम्माणित्ता' जब अभग्नसेन का अच्छी तरह से अपनी ओर से सत्कार एवं सन्मान हो चुका तब 'विसज्जेइ' वहां से उसकी बिदा की कूडागारसालं च से आवसहं दलयइ' बिदाकर उसे कूटागारशाला में डेरा दिलाया । 'तए णं से अभग्गसेणचोरसेणावई' कूटागारशाला में ठहरना निश्चित हो जाने के बाद वह अभग्नसेन चारसेनापति 'महब्बलेणं रण्णा' महाबल राजा भने ४य-वियन निथी धाव्या, 'वद्धावित्ता महत्थं जब पाहुडं उवणेइ' વધાવીને પછી તેણે મહામૂલ્યવાન નજરાણું રાજાના સન્મુખ ભેટ તરીકે રાખી દીધું 'तए णं से महब्बले राया अभग्गसेणस्स चोरसेणावइस्स तं महत्थं पडिच्छइ' રાજાએ પણ ચોરસેનાપતિ અભગ્નસેને મૂકેલું નજરાણું લઈ તેને સ્વીકાર કર્યો અને 'अभग्गसेणं चोरसेणावई सक्कारेइ' ते अमनसेन यार सेनापतिनो सारी शते मा२ सत्४२ : मने 'सम्माणेइ' सन्मान युः 'सक्कारिता सम्माणित्ती' જ્યારે અભગ્નસેન ને સારી રીતે પિતાના તરફથી સત્કાર સન્માન થઈ ગયે ત્યારે 'विसज्जेइ' पछी तेने त्यांथी विहायरी मापी कूडागारसालं च से आवसहं दलयइ विहाय शने तने शापामा तमु प्य 'तए णं से अभग्गसेणं चोरसेणावई' दू॥२४॥मा २३वार्नु नी यया ५७ ते मनसेन यारसेनापति શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy