SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ वि. टीका, श्रु० १, अ० २ उज्झितकपूर्वभवगोत्रासकूटग्राहवर्णनम् २६५ 'लवणसमुद्दोतरणं च' लवणसमुद्रावतरणं च-लवणसमुद्रे प्रवेशं च, 'लच्छिविणासं च' लक्ष्मीविनाशं च-संपद्विनाशं च, 'पोतविणासं च जलयानविनाशं च, 'पइमरणं च' 'पतिमरणं च अणुचिंतेमाणी २' अनुचिन्तयन्ती २ 'कालधम्मुणा संजुत्ता' 'कालधर्मण संयुक्ता-पतिशोकेन मृतेत्यर्थः। 'तए णं' ततः खलु यरगुत्तिया' नगरगोप्तकाः नगररक्षकाः 'सुभदं सत्यवाहि कालगयं जाणित्ता' सुभद्रां सार्थवाही कालगतां ज्ञात्वा 'उज्झिययं दारगं साओ गिहाओ' उज्झितकं दारकं स्वकाद् गृहाद् ‘णिच्छुभंति ' निक्षिपन्तिबहिनिःसारयन्ति, तस्य दुराचारित्वादिति भावः; 'णिच्छुभित्ता तं गि अण्णस्स' निक्षिप्य, तद् गृहमन्यस्मै ‘दलयंति' ददति ॥ सू० १७ ॥ किये । 'तए णं सा सुभद्दा अण्णया कयाइं लवणसमुद्दोतरणं च लच्छिविणासं च पोतविणासं च पइमरणं च अणुचिंतेमाणी२ कालधम्मुणा संजुत्ता' किसी एक समय वह सुभद्रासार्थवाही भी' पतिका लवणसमुद्र में जाना, वहां उनके जहाजका डूबना, लक्ष्मी का विनाश होना और पति का भी मरण होना, इन्हीं सब बातों का वारंबार सोच बिचार एवं शोक करते२ मर गई । 'तए णं णयरगुत्तिया सुभदं सत्थवाहिं कालगयं जाणित्ता उज्झियगं दारगं साओ गिहाओ णिच्छुभंति' नगररक्षकों ने सुभद्रा को भी जब मरी हुई जाना तब उसके पुत्र उज्झित दारक को दुराचारी होने से उसके अपने घर से निकाल दिया और 'णिच्छुभित्ता तं गिहं अण्णस्स दलयंति' निकाल कर उसके घर को किसी दूसरे के लिये सौंप दिया । ठिया ४२१. 'तए णं सा सुभद्दा अण्णया कया लवणसमुदोतरणं च लच्छिविणासं च पोयविणासं च पतिमरणं च अणुचिंतेमाणी२ कालधम्मुणा संजुत्ता' કોઈ એક સમયને વિષે તે સુભદ્રા સાથે વાહી પણ પતિનુ લવણ સમુદ્રમાં જવું, ત્યાં તેના વહાણનું ડૂબવું, લક્ષ્મીને ન શ થવે અને પતિનું પણ મરણ પામવું, આવી तमाम पाताने पावार सभा समारीने थे।४ ४२ती-४२ती भ२९५ पाभी. "तए णं णयरगुत्तिया सुभदं सत्थवाहिं कालगयं जाणित्ता उज्झियगं दारगं साओ गिहाओ णिच्छुभंति ' नगरना २क्षा ४२नारामाने न्यारे 'सुभद्रा ५९४ भ२० पाभी छे' मेQ જાણવામાં આવ્યું ત્યારે તેના પુત્ર ઉક્ઝિત બાળકને દુરાચારી થવાથી તેના પિતાના ५२माथी दी भूयो, भने 'णिच्छुभित्ता तं गिहं अण्णस्स दलयंति' मेने मार કાઢીને તેનું ઘર બીજાને સેંપી દીધું. શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy