SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका श्रु० १, अ० २, उज्झितकपूर्वभवगोत्रासवर्णनम् २४३ विस्सरे आरसिए,तए णं एयस्स दारगरस' अनेन दारकेण जातमात्रेणेव महता २ शब्देन विघुष्टं विस्वरमारसितम् , ततः खलु एतस्य दारकस्य 'आरसियसद्दे सोचा णिसम्म' आरसितशब्दन्क्रन्दितं श्रुत्वा निशम्य 'हत्थिाणाउरे गयरे बहवे णयरगोरूवा जाव भीया ४ सवओ समंता विप्पलाइया' हस्तिनापुरे नगरे बहवो गोरूपा यावद् भीताः ४ सर्वतः समन्ताद विपलायिता:-विद्रताः, "तम्हाणं' तस्मात खलु 'होउ' भवतु 'अम्हं दारए' अस्माकं दारकः 'गोत्तासे णामेणं' गोत्रासो नाम्ना, अयमस्माकं पुत्रो गोत्रासनामको भवतु इत्यर्थः । 'तए णं से गोत्तासे दारए' ततः खलु स गोत्रासो दारकः 'उम्मकबालभावे' उन्मुक्तबालभाववाल्यावस्थामतिक्रान्तः यावत् 'यावत्पदेन विष्णयपरिणाममेत्ते इत्यारभ्य 'जोवणगमणुपत्ते' इत्यन्तः पदसमूहः संग्राहयः,' 'जाए यावि होत्या' जातश्चाप्यभवत् ॥ ० १० ॥ विघुटे, विस्सरे आरसिए' जब यह बालक उत्पन्न हुआ तब बहुत जोर शोर से रोया और चिल्लाया। 'तए णं एयरस दारगस्स आरसिए सद्दे सोचा णिसम्म हथियाउरेणयरे वहवे गोरूवा जाव भीया ४ सयओ समंताविप्पलाइया' उसके उस शब्द को कि-जो अत्यंत कर्णकटुक था, सुनकर हस्तिनापुर नगर में अनेक गो-आदि पशुओं के हृदय में त्रास उत्पन्न हुआ, और वे सब चारों ओर भगने लगे। 'तम्हा होउ अम्हं दारए गोत्तासे णामेणं' इस लिये हमारे इस लडके का नाम 'गोत्रास' हो, अर्थात् उस बालक का नाम 'गोत्रास' रक्खा। 'तए णं से गोनासे दारए उम्मुकबालभावे जाब जाए यावि होत्था' यह गोत्रास अब क्रमशः अपनी बाल्यावस्था को छोडकर तरुणावस्था को प्राप्त हुआ। भावार्थ- गर्भ जब नौ माह का हो गया तब उत्पला के शम्यु-'जम्हा णं अम्हं. इमेणं दारएणं जायमेत्तेणं चेव महया२ सद्देणं विघुठे, विस्सरे आरसिए, न्यारे ते या अत्पन्न थये। त्यारे पडे २-२थी शयो भने थोसो पाडी. त्या२ ते ४०४ ४ ४९४९ हतो. 'तए णं एयस्स दारगस्स आरसियस सोचा णिसम्म हत्थिणाउरे णयरे बहवे गोरुवा जाव भीया४ सव्वओ समंता विप्पलाइया' ते मनाने स्तिनापुर नगरमा मने -माह पशुमान यमा त्रास Sपन्न थयो. ' तम्हा होउ णं अम्हं दारए गोत्तासे णामेणं मा १२९थी અમારા આ પુત્રનું નામ ગોત્રાસ થાઓ, અર્થાત્ એનું નામ ગવાસ રાખ્યું. 'तए णं से गोतसे दारए उम्मुकबालभावे जाव जाए यावि होत्या' આ ત્રાસ હવે ક્રમશ: પોતાની બાલ્યાવસ્થા મૂકીને તરુણ અવસ્થાને પ્રાપ્ત થયે ભાવાર્થ– ગર્ભ બરાબર જ્યારે નવ માંસને થઈ ગયે ત્યારે ઉત્પલાને એક શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy