SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २४२ विपाकते आरोदशब्द-रोदनशब्दं 'सोचा' श्रुत्वा 'णिसम्म' निशम्य, ‘हत्थिणाउरे णयरे बहवे णयरगोरूवा जावासभा य' हस्तिनापुरे नगरे बहवो नगरगोरूपा यावद् -नगरकृषभाश्च, 'भीया' भीताः भययुक्ताः-भयजनकशब्दश्रवणात्, ‘भीया' इत्यत्र -'तत्था, उचिगा, संजायभया' इति द्रष्टव्यम्। 'तत्था' जस्ताः त्रासमुपगताः-'कोऽप्यस्माकं प्राणापहारको जन्तुः समागतः' इतिज्ञानात, 'उधिग्गा' उद्विग्नाः-व्याकुला:-कम्पमानहृदया इत्यर्थः, संजायभया' संजातभयाः-भयजनितकम्पेन प्रचलितगात्राः सन्तः, 'सव्वओ समंता' सर्वतः समन्ताद-दिक्षु विदिक्षु 'विप्पलाइया' विपलायिताः हस्तिनापुरनगरस्य गोवलीवदियो भयादुद्विग्नाः सर्वासु दिक्षु विदिक्षु पलायिता इत्यर्थः । 'तए णं' ततः खलु 'तस्स दारगस्स' तस्य दारकस्य 'अम्मापियरो' मातापितरौ 'इयेयारूवं' इदमेतद्रपं-वक्ष्यमाणस्वरूपं 'णामधेनं करेंति' नामधेयं कुरुत:--'जम्हा णं' यस्मात खलु 'अम्हं' अस्माकम् 'इमेणं दारएणं जायमेलेणं चेव महया २ सदेणं विघुढे सोचा णिसम्म हस्थिणाडरे णयरे बहवे णयरगोख्या जाव वसभा य भीया ४ सयओ समंता धिप्पलाइया' उस बालक के आरोदन शब्द को सुनकर, और यह महा अप्रिय है-ऐसा विचार कर हस्तिनापुर नगर में नगर के गाय आदि से लेकर सांड तक समस्त ही पशु 'कोई हमारे प्राणों का अपहारक जीव आया है, इस ख्याल से भयान्वित हुए। उन सबका हृदय कंपित होने लगा, और हृदय के कंपन से जब उनके समस्न शरीर में कंपन बढ गया तो वे विचारे सब के सब इधर-उधर दिशा और विदिशाओं में भागने लगे। 'तए णं तम्स दारगम्स अम्मापियरो इमेयारूवं णामधेज करेंति' इस प्रकार की परिस्थिति देखकर उस बालक के मातापिताने इस ख्याल से उसका नाम ऐसा रखा कि 'जम्हा णं अम्हं इमेणं दारएणं जायमेत्तेणं चेव महया२ सदेणं 'तए णं तस्स दारगस्स आरोयसई सोचा णिसम्म हस्थिणाउरे णयरे बहवे णयरगोरूवा जाव वमभा य भीया४ सव्वओ समंता विप्पलाइया' त नi આ રૂદન (રેવા અને ચીસે) ના શબ્દને સાંભળીને અને “આ મહાઅપ્રિય છે” એવું વિચારીને હસ્તિનાપુર નગરના ગાય આદિથી લઈને સાંઢ સુધીનાં તમામ પશુએ, કેઈ અમારા પ્રાણેને નાશ કરનાર જીવ આવે છે”—આ ખ્યાલથી ભયભીત થઈ ગયાં, તે સૌના હૃદય કંપવા લાગ્યા, અને હૃદય કંપવાથી જ્યારે તેનાં તમામ શરીમાં કંપારી વધી ગઈ ત્યારે તે બિચારાં તમામ જ્યાં-ત્યાં દિશા-વિદિશાઓમાં ભાગી यां. 'तए णं तस्स दारगस्स अम्मापियरो इमेयारूचं णामधेनं कति' આ પ્રકારની પરિસ્થિતિ જોઈને તે બાળકના માતા-પિતાએ તે ખ્યાલથી તેનું નામ આવું શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy