SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० २, उज्झितकपूर्वभववर्णनम् २२७ टीका 'तए णं' इत्यादि । 'तए णं' ततः खलु 'उप्पला' कूडग्गाहिणी उत्पलाउत्पलानाम्नी कूटग्राहिणी 'अन्नया कयाई' अन्यदा कदाचित् कस्मिंश्चिदन्यस्मिन् समये 'आवण्णसत्ता' आपन्नसत्वा-गर्भवती-'जाया यावि होत्था' जाता चाप्पभवत् । 'तए णं' ततः खलु 'तीसे उप्पलाए' तस्या उत्पलायाः 'कूडग्गाहिणीए' कटग्राहिण्याः भीमनामकस्य कूटग्राहस्य भार्यायाः, 'तिण्हं मासाणं' त्रयाणां मासानां 'बहुपडिपुण्णाणं' बहुप्रतिपूर्णानां सर्वथा पूर्णानां-मासत्रयेषु सर्वथा पूर्णषु सत्सु इत्यर्थः, 'अयमेयारूवे' अयमेतद्रूपः वक्ष्यमाणस्वरूपः, 'दोहले' दोहद:-गर्भस्थजीवप्रभावजनितोऽभिलाषः, 'पाउन्भूर' प्रादुर्भूतः संजातः। स कीदृशः ? इत्याह -'धण्णाओ णं' इत्यादि । 'धण्णाओ णं' धन्याः प्रशंसनीयाः खलु 'ताओ अम्मयाओ' ता अम्बा:-मातरः, 'जाव' यावत्-अत्र यावच्छब्देन'संपुण्णाओ णं ताओ अम्मयाओ, कयत्थाओ णं ताओ अम्मयाओ, कयागाओ णं ताओ अम्मयाओ, कयलक्खणाओ णं ताओ अम्मयाओ, कयविहवाओ णं ताओ अम्मयाओ, तासि अम्मयाणं' इत्यस्य संग्रहः। सपुण्याः खलु ता अम्बाः, कृतपुण्याः खलु ता अम्बाः, कृतलक्षणाः खलु ता अम्बाः, कृतविभवाः खलु ता अम्वाः, तासामम्बानां 'मुलद्धे' सुलब्धं-सुष्ठु प्राप्तं, 'जम्मजीवियफले' जन्मजीवितफलम् , ताभिजननीभिः स्वकं जन्म जीवितं च सफ 'तए णं सा उप्पला' इत्यादि । 'तए णं सा उप्पला' उसके बाद वह उत्पला 'अण्णया कयाई' किसी एक समय 'आवण्णसत्ता जाया' गर्भवती हई। 'तए णं तीसे उप्पलाए कूडग्गाहिणीए तिहं मासाणं बहुपडिपुण्णाण अयमेयारूवे दोहले पाउब्भूए' उस उत्पला कूटग्राहिणी के गर्भ के तीन मास जब पूरे निकल चुके तब उसे इस प्रकार का दोहला उत्पन्न हुआ- 'धण्णाओ णं ताओ अम्मयाओ ४ जाव सुलद्धे जम्मजीवियफले' वे माताएँ धन्य हैं, कृतार्थ हैं, कृतलक्षण हैं, उन्हीने अपने जन्म और जीवित का 'तए णं सा उप्पला 'त्याह 'तए णं सा उप्पला' त्या२५छी त Gyan ' अण्णया कयाई' ओ मे समये ' आवण्णसत्ता जाया गर्भवती 25. 'तएणं तीसे उप्पलाए' कूडग्गाहिणीए तिण्डं मासणं बहुपडिपुण्णाणं अयमेयारूवे दोहले पाउब्भूए તે ઉત્પલા કૂટાહિણીને ગર્ભના ત્રણ માસ જયારે પૂરા થઈ ગયા ત્યારે તેને એક પ્ર४.२नो sal Gपन्न थयो, धण्णाओ णं ताओ अम्मयाओ ४ जाव मुलदे जम्मગોવિકે તે માતા ધન્ય છે-કૃતાર્થ છે, કૃતલક્ષણ છે, તેણે પોતાના જન્મ અને શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy