SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते दुञ्चिण्णाणं दुप्पडिकंताणं असुभाणं पावाणं कडाणं कम्माणं पावगं फलवित्तिविसेसं पच्चणुब्भवमाणे विहरइ, न मे दिट्ठा गरगा वा णेरइया वा, पञ्चक्खं खलु अयं पुरिसे णरयपडिरूवियं' छाया-'पुरा पुराणानां दुश्चीर्णानां दुष्पतिक्रान्तानाम् अशुभानां पापानां कृतानां कर्मणां पापकं फलवृत्तिविशेषं प्रत्यनुभवन विहरति, न मे दृष्टा नरका वा नैरयिका वा, प्रत्यक्षं खलु अयं पुरुषो नरकप्रतिरूपिकाम् , इति । पुरा पूर्वकाले पुराणानां-पूर्वभवसम्बन्धिनां दुश्चीर्णानांदुश्चरितानां, दुष्पतिक्रान्तानाम् अकृतप्रायश्चित्तानाम्-अनिवर्तितविपाकानामित्यर्थः अशुभानाम् असुख हेतूनाम् , पापानां दुष्टस्वभावानां कृतानां कर्मणां ज्ञानावरणीयादीनाम्, पापकं फलवृत्तिविशेष प्रत्यनुभवन् विहरति । न मे मया दृष्टाः नरका वा नैरयिका वा, प्रत्यक्ष प्रत्यक्षदृष्टः खलु अयं पुरुषः ‘णरयपडिरूवियं' नरकप्रतिरूपिकांमरकतुल्यां वेदनां 'वेएइ वेदयति अनुभवति । 'त्ति कटु' इति कृत्वा इति मनसि निधाय, 'वाणियग्गामे णयरे' वाणिजग्रामे नगरे 'उच्चणीयमज्झिमकुलेसु' उच्चनीचमध्यमकुलेषु 'जाव अडमाणे' यावत् अटन-विचरन, 'अहापज्जत्त' यथा पर्याप्तम्-स्वमर्यादाऽनुसारेण यथा पर्याप्तं परिपूर्ण भवेत्तथा 'समुदाणं' समुदानम् =अनेकगृहेभ्यः स्वल्पं स्वल्पं याच्यमानभिक्षासमूहं 'गिण्हइ' गृह्णाति, "गिण्हित्ता' गृहीत्वा वाणियग्गामस्स गयरस्स' वाणिजग्रामस्य नगरस्य दुष्प्रतिक्रान्त-प्रायश्चित्त जिनका नहीं किया गया-ऐसे दुःखके हेतु, अपने किये हुए अशुभ कर्मो-ज्ञानावरणीयादिकों का पापमय फलको भोग रहा है, न मैने नरक को देखा और नारकी को, किन्तु यह साक्षात् नरक जैसी वेदना भोग रहा है । इस में कारण इसके पूर्वकाल में संचित अशुभतम कर्म है । 'ति कटु वाणियग्गामे णयरे उच्चनीचमज्झिमकुलेसु जाव अडमाणे अहापज्जत्तं समुयाणं गिण्हई' इस प्रकार विचार कर उन्होंने उस वाणिजग्राम नगर में उच्च, नीच एवं मध्यम कुलों के घरों से यथापर्याप्त समुदानी भिक्षा ली। फिर वे 'गिण्डित्ता પ્રાયશ્ચિત્ત જેનું કર્યું નથી એવા દુ:ખના હેતુરૂપ પોતે કરેલાં અશુભ-જ્ઞાનાવરણીય આદિ કર્મોના પાપમય ફળને ભોગવી રહ્યો છે. મેં નરકને જોયું નથી, તેમજ નારકી અને પણ જોયા નથી, પરન્તુ આ સાક્ષાત નરક જેવી વેદના ભોગવી રહ્યો છે. તેનું કારણ तेरे पूर्व मा सयय ४३९i अशुभतभभछ. 'त्ति कटु वाणियग्गामे णयरे उच्च-नीच-मज्ज्ञिम-कुलाइं जाव अडमाणे अहापज्जतं समुयाणं गिण्हइ' આ પ્રમાણે વિચાર કરીને ગૌતમ સ્વામીએ તે વાણિજ ગામ નગરમાં ઉચ્ચ, નીચ અને मध्यम गुणामांधी यथा५र्याप्त-०४३२पूरती समुहानी मिक्षा नीधी, 'गिहित्ता वाणिय શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy