SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २०८ विपाकश्रुते नमस्यित्वा एवमवादीत् इच्छामि खलु हे भदन्त ! युष्माभिरनुज्ञातः षष्ठक्षपणपारणके वाणिजग्रामे नगरे उच्चनीचमध्यमानि कुलानि गृहसमुदायस्य भिक्षाचर्या अटितुम्, भिक्षानयनार्थ गन्तुमिच्छामीत्यर्थः । भगवानाह - 'अहामुह' इत्यादि । यथासुखं हे देवानुप्रिय ! प्रतिबन्धं = विलम्बं मा कुरु । ततः खलु भगवान् गौतमः श्रमणेन भगवता महावीरेणाभ्यनुज्ञातः सन् श्रमणस्य भगवतो महावीरस्य अन्तिकात् - भगवतः समीपात्, प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य अत्वरितम् = शीघ्रतारहितम् अवपलम् - चंचलतारहितं यथास्यात्तथा असंभ्रान्तः = उद्वेगरहितः युगान्तरमला कनया=पुरोवर्तिचतुर्हस्तममाण भूभागमध्यावलोकनतत्परया दृष्ट्या पुरतः ईर्यां गमनं शोधयन् ' 'जेणेव वाणियग्गामे णयरे तेणेव उवागच्छइ' यत्रैव वाणिजग्रामो नगरं तत्रैवोपागच्छति 'उनागच्छित्ता वाणियग्गामे उच्चनीयमज्झिमाइकुलाई' वाणियग्रामे उच्चनीचमध्यमानि कुलानि, 'अडमाणे' अटन = विचरन् 'जेणेव' 'यत्रैव 'रायमग्गे' राजमार्गः,- 'तेणेव उवाइस प्रकार कहा - हे भदन्त ! आज मेरी यह इच्छा है कि मैं यदि आप आज्ञा प्रदान करें कि इस षष्ठ- क्षपण के पारणा के निमित्त वाणिजग्राम में उच्च नीच एवं मध्यम कुलोंके घरों में भिक्षाचर्या के लिये जाऊँ । उनकी इसप्रकार प्रार्थना सुनकर भगवान्ने कहा कि हे देवानुप्रिय ! तुम्हें जैसा सुख हो वैसा करो, विलम्ब न करो। इस तरह प्रभुके फरमाने पर गौतमस्वामी भगवान् के पास से उठकर अचपलरीति से उद्वेगरहित होकर ' जेणेव वाणियग्गामे तेणेव उवागच्छ ' वाणिजग्राम में आये । ' उवागच्छित्ता वाणियग्गामस्स उच्चनीचमज्झिमकुलाई अडमाणे ' आकर वहां के उच्च नीच एवं मध्यम कुलों के घरों में फिरते हुए 'जेणेव रायमग्गे तेणेव उवागच्छर' जहा राजमार्ग था वहां आये । उवागच्छित्ता तत्थ णं बहवे अस्थि हत्थी આ પ્રમાણે કહ્યું-હે ભદન્ત ! આજે મારી એ ઇચ્છા છે કે જો આપ આજ્ઞા આપે તે હું આ ષષ્ઠ-ક્ષણના ( પારણાનિમિત્તે ) વાણિગ્રામમાં ઉચ્ચ, નીચ અને મધ્યમ કુળાનાં ઘરમાં ભિક્ષાચરી કરવા માટે જાઉં. તેમની એ પ્રમાણેની પ્રાર્થના સાંભળી ભગવાને કહ્યું કે હૈ દેવાનુપ્રિય ! તમને જે પ્રકારે સુખ થાય તે પ્રમાણે કરા, વિલમ્બ ન કરે. આ પ્રમાણે પ્રભુની આજ્ઞા થતાં ગૌતમસ્વામી ભગવાનની पाथी उठीने अन्य पहाच उद्वेगरहित था 'जेणेव वाणियग्गामे तेणेव उवागच्छइ' वाशिन्यामां माव्या, 'उवागच्छित्ता वाणियग्गामस्स उच्चनीचमज्झिमकुलाई अडमाणे' यावीने त्यांना तमाम सुन्य, नीय मने मध्यम गुणवाणाना घरमा दूरीने ' जेणेव रायग्गे तेणेव उवागच्छ‍ १ नयां शमार्ग तो त्यां याव्या, उवाग શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy